Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 2, 6.0 idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 6, 4.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
PB, 4, 10, 6.0 yad vā adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 10, 2.0 tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai //
PB, 7, 10, 2.0 tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 4, 18.0 asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 6.0 parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ //
PB, 9, 8, 10.0 stutam anuśaṃsaty amuṣminn evainaṃ loke nidhunvanti //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 4.0 imaṃ vāva devā lokaṃ dravadiḍenābhyajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 11, 5, 20.0 tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tṛṇodakam anvavasyanto yanty evam eva tābhyāṃ svargaṃ lokam anvavasyanto yanti //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //