Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13045
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat // (1) Par.?
sa ādīdhīta garbho vai me 'yam antarhitas taṃ vācā prajanayā iti // (2) Par.?
sa vācaṃ vyasṛjata sā vāg rathantaram anvapadyata // (3) Par.?
rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam // (4) Par.?
tato bṛhad anuprājāyata bṛhan maryā idaṃ sa jyog antarabhūd iti tad bṛhato bṛhattvam // (5) Par.?
yathā vai putro jyeṣṭha evaṃ bṛhat prajāpateḥ // (6) Par.?
jyeṣṭhabrāhmaṇaṃ vā etat // (7) Par.?
pra jyaiṣṭhyam āpnoti ya evaṃ veda // (8) Par.?
yan nv ity āhur bṛhat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti // (9) Par.?
bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe // (10) Par.?
tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata // (11) Par.?
prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti // (12) Par.?
yan nv ity āhur ubhe bṛhadrathantare bahirṇidhane kasmād bṛhad bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti // (13) Par.?
prāṇo bṛhat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ // (14) Par.?
mahāvṛkṣau vai bṛhadrathantare nidhane na samarpye // (15) Par.?
yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete // (16) Par.?
airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati // (17) Par.?
Duration=0.030848979949951 secs.