Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 7, 6.1 sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi /
ṚV, 1, 23, 17.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 24, 10.1 amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ /
ṚV, 1, 29, 5.1 sam indra gardabham mṛṇa nuvantam pāpayāmuyā /
ṚV, 1, 105, 3.1 mo ṣu devā adaḥ svar ava pādi divas pari /
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 105, 9.1 amī ye sapta raśmayas tatrā me nābhir ātatā /
ṚV, 1, 105, 10.1 amī ye pañcokṣaṇo madhye tasthur maho divaḥ /
ṚV, 1, 105, 16.1 asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ /
ṚV, 1, 127, 8.3 amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 164, 10.2 mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām //
ṚV, 1, 187, 7.1 yad ado pito ajagan vivasva parvatānām /
ṚV, 1, 191, 9.1 ud apaptad asau sūryaḥ puru viśvāni jūrvan /
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 26, 6.2 somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 44, 4.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ /
ṚV, 6, 47, 31.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo vā madatho gṛhe /
ṚV, 8, 34, 1.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 2.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 3.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 4.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 5.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 6.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 7.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 8.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 9.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 10.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 11.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 12.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 13.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 14.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 34, 15.2 divo amuṣya śāsato divaṃ yaya divāvaso //
ṚV, 8, 51, 8.2 yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ //
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 8, 91, 6.1 asau ca yā na urvarād imāṃ tanvam mama /
ṚV, 9, 65, 22.2 ye vādaḥ śaryaṇāvati //
ṚV, 9, 113, 8.2 yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 72, 6.1 yad devā adaḥ salile susaṃrabdhā atiṣṭhata /
ṚV, 10, 85, 30.1 aśrīrā tanūr bhavati ruśatī pāpayāmuyā /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 103, 12.1 amīṣāṃ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi /
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 135, 2.1 purāṇāṁ anuvenantaṃ carantam pāpayāmuyā /
ṚV, 10, 146, 1.1 araṇyāny araṇyāny asau yā preva naśyasi /
ṚV, 10, 155, 3.1 ado yad dāru plavate sindhoḥ pāre apūruṣam /
ṚV, 10, 159, 1.1 ud asau sūryo agād ud ayam māmako bhagaḥ /
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /