Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9846
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devānāṃ nu vayaṃ jānā pra vocāma vipanyayā / (1.1) Par.?
uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge // (1.2) Par.?
brahmaṇas patir etā saṃ karmāra ivādhamat / (2.1) Par.?
devānām pūrvye yuge 'sataḥ sad ajāyata // (2.2) Par.?
devānāṃ yuge prathame 'sataḥ sad ajāyata / (3.1) Par.?
tad āśā anv ajāyanta tad uttānapadas pari // (3.2) Par.?
bhūr jajña uttānapado bhuva āśā ajāyanta / (4.1) Par.?
aditer dakṣo ajāyata dakṣād v aditiḥ pari // (4.2) Par.?
aditir hy ajaniṣṭa dakṣa yā duhitā tava / (5.1) Par.?
tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ // (5.2) Par.?
yad devā adaḥ salile susaṃrabdhā atiṣṭhata / (6.1) Par.?
atrā vo nṛtyatām iva tīvro reṇur apāyata // (6.2) Par.?
yad devā yatayo yathā bhuvanāny apinvata / (7.1) Par.?
yat
indecl.
deva
v.p.m.
yati
n.p.m.
yathā
indecl.
bhuvana
ac.p.n.
pinv,
2. pl., Impf.
← bhṛ (7.2) [advcl]
atrā samudra ā gūḍham ā sūryam ajabhartana // (7.2) Par.?
atra
indecl.
samudra
l.s.m.
ā
indecl.
guh
PPP, ac.s.m.
ā
indecl.
sūrya
ac.s.m.
bhṛ.
2. pl., Pluper.
root
→ pinv (7.1) [advcl:temp]
aṣṭau putrāso aditer ye jātās tanvas pari / (8.1) Par.?
devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat // (8.2) Par.?
saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam / (9.1) Par.?
prajāyai mṛtyave tvat punar mārtāṇḍam ābharat // (9.2) Par.?
Duration=0.067312955856323 secs.