Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 33.0 amuṣmai tvā juṣṭām //
KS, 6, 1, 17.0 amum evādityam //
KS, 6, 1, 21.0 amum eva tad ādityam ajuhot //
KS, 6, 3, 10.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 13.0 asā ādityo 'naḍvān //
KS, 6, 3, 15.0 amum eva tad ādityaṃ juhoti //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 4, 38.0 asau pūrvo 'gniḥ //
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 7, 43.0 tās tā amuṣmai lokāya sapta grāmyāḥ //
KS, 7, 8, 7.0 ta īśvarā amuṃ lokam anupadaḥ //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 9, 16.0 yat somam āharann amuṣmāl lokāt svasti punar āgacchan saha somena //
KS, 7, 15, 37.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 4, 54.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 67.0 ayaṃ vā aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 74.0 yo 'sau pūrvo 'sā ādityaḥ //
KS, 8, 4, 74.0 yo 'sau pūrvo 'sā ādityaḥ //
KS, 8, 4, 75.0 eṣa yo 'sā amuṣmād adhisṛjyate //
KS, 8, 4, 75.0 eṣa yo 'sā amuṣmād adhisṛjyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 4, 83.0 asau vāvaiṣa ādityaḥ pratyaṅṅ ādhīyate //
KS, 8, 8, 55.0 asau vā ādityaś śuciḥ //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 9, 7.0 yā śucir amum ādityaṃ tayā //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 10, 10.0 so 'do deveṣv āyur ajāyata //
KS, 8, 12, 42.0 amuṃ tena //
KS, 9, 3, 26.0 ādityā vā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 3, 27.0 te 'muṃ lokaṃ gatvā vyatṛṣyan //
KS, 9, 3, 33.0 ādityā amuṣmin //
KS, 9, 3, 35.0 ṛtavo 'muṣmin //
KS, 9, 12, 41.0 na ha vai tasminn amuṣmiṃl loke dakṣiṇām icchanti //
KS, 9, 15, 31.0 brahmaṇa etad udaraṇaṃ yad asā āditya udeti //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 8, 2.0 asau vā ādityo gharmaḥ //
KS, 10, 8, 25.0 asau vā ādityo gharmaḥ //
KS, 10, 9, 20.0 asā arko 'sā aśvamedha aindro yajñaḥ //
KS, 10, 9, 20.0 asā arko 'sā aśvamedha aindro yajñaḥ //
KS, 11, 3, 52.0 so 'mum evāpyāyamānam anvāpyāyata //
KS, 11, 3, 55.0 so 'mum evāpyāyamānam anvāpyāyate //
KS, 11, 4, 48.0 yad evādo dāma tasya niravattyai //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 11, 4, 82.0 asau vā āditya idam āsīt //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 91.0 iyaṃ vai rajatāsau hiraṇyā //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 11, 5, 24.0 asā evāsmād āditya udyaṃs tamo 'pahanti //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 49.0 idam aham ādityān badhnāmy amuṣyāmuṣyāyaṇasyāvagamāyeti //
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
KS, 11, 10, 19.0 yathāda āha //
KS, 11, 10, 20.0 asā ehy asā ehīti //
KS, 11, 10, 20.0 asā ehy asā ehīti //
KS, 11, 10, 62.0 yadāsā ādityo 'rvāṅ raśmibhiḥ paryāvartate 'tha varṣati //
KS, 11, 10, 77.0 ābhir evāmūr acchaiti //
KS, 11, 10, 78.0 atho imāś caivāmūś ca saṃsṛjati //
KS, 12, 4, 17.0 rohita ivāsau //
KS, 12, 6, 35.0 asā ādityaḥ ekaviṃśaḥ //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 13, 7, 16.0 asau vā āditya indraḥ //
KS, 13, 8, 46.0 asau vā ādityo rucaḥ pradātā //
KS, 13, 12, 15.0 asau vā āditya ime abhyakrandat //
KS, 13, 12, 34.0 asau vā ādityo rucaḥ pradātā //
KS, 14, 6, 33.0 vājapeyayājī tvā amuṣmiṃl loke sambhavatīti //
KS, 14, 7, 37.0 iha vā asā āditya āsīt //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 14, 9, 27.0 yad evādas saptadaśaṃ stotram anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 10, 21.0 yad vā atiricyate 'muṃ tal lokam abhyatiricyate //
KS, 14, 10, 22.0 bṛhat tvā amuṃ lokam āptum arhati //
KS, 15, 1, 10.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
KS, 15, 7, 11.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi //
KS, 15, 7, 11.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi //
KS, 15, 7, 11.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi //
KS, 19, 2, 47.0 asā agnim aceṣṭeti //
KS, 19, 4, 18.0 asau kṛṣṇājinam //
KS, 19, 5, 49.0 asau satyam //
KS, 19, 9, 8.0 ādityā vā ita uttamā amuṃ lokam āyan //
KS, 20, 5, 8.0 tasmād asā ādityaḥ prāṅ caiti pratyaṅ ca //
KS, 20, 5, 72.0 iyaṃ vai kārṣmaryamayy asā audumbarī //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 6, 35.0 asau vai svarāṭ //
KS, 20, 6, 38.0 asā asyāṃ retas siñcati //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 13, 47.0 asau vā ādityo bradhnasya viṣṭapam //
KS, 20, 13, 48.0 brahmavarcasam asā ādityaḥ //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 2, 65.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 42.0 saśīrṣaivāmuṣmiṃl loke bhavati //
KS, 21, 4, 67.0 śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
KS, 21, 5, 60.0 iyaṃ vai rathantaram asau bṛhat //
KS, 21, 6, 11.0 tā enaṃ kāmadughā amuṣmiṃl loka upatiṣṭhante //
KS, 21, 6, 22.0 amuṣyā eva rudram avayajate //
KS, 21, 6, 56.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //