Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 8.2 tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ //
BhāgPur, 1, 3, 11.2 ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā //
BhāgPur, 1, 3, 22.2 naradevatvam āpannaḥ surakāryacikīrṣayā //
BhāgPur, 1, 3, 32.1 evaṃ draṣṭari dṛśyatvam āropitam abuddhibhiḥ /
BhāgPur, 1, 3, 33.1 adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ /
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 1, 7, 22.3 tvam eko dahyamānānām apavargo 'si saṃsṛteḥ //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 15, 31.2 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ //
BhāgPur, 1, 15, 42.1 tritve hutvā ca pañcatvaṃ tac caikatve 'juhonmuniḥ /
BhāgPur, 1, 16, 31.2 prārthyā mahattvam icchadbhirna viyanti sma karhicit //
BhāgPur, 1, 18, 19.2 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 5, 10.2 avijñāya paraṃ matta etāvat tvaṃ yato hi me //
BhāgPur, 2, 5, 19.1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
BhāgPur, 2, 5, 33.2 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ //
BhāgPur, 2, 10, 45.2 kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat //
BhāgPur, 3, 4, 17.1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 5, 49.2 tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ //
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ //
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 3, 9, 30.1 bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 13, 38.1 dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ /
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 23, 55.2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate //
BhāgPur, 3, 24, 38.2 jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja //
BhāgPur, 3, 26, 6.1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ //
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 26, 33.1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca /
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 36.2 etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ //
BhāgPur, 3, 26, 37.1 cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 3, 26, 39.2 tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ //
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 27, 20.2 anivṛttanimittatvāt punaḥ pratyavatiṣṭhate //
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 3, 28, 39.2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā //
BhāgPur, 3, 28, 40.2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt //
BhāgPur, 3, 32, 13.2 kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham //
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 7, 26.3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 9, 25.2 upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ //
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 16, 19.2 yasminavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam //
BhāgPur, 4, 18, 28.2 duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ //
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 4, 22, 32.2 yadadhyanyasya preyastvamātmanaḥ svavyatikramāt //
BhāgPur, 4, 22, 45.1 saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca /
BhāgPur, 4, 22, 61.2 vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ //
BhāgPur, 4, 22, 62.1 bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ /
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 10, 1, 59.1 dṛṣṭvā samatvaṃ tacchaureḥ satye caiva vyavasthitim /
BhāgPur, 10, 2, 9.2 prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi //
BhāgPur, 10, 3, 16.2 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 19.2 tvayīśvare brahmaṇi no virudhyate tvadāśrayatvādupacaryate guṇaiḥ //
BhāgPur, 10, 3, 42.2 upendra iti vikhyāto vāmanatvācca vāmanaḥ //
BhāgPur, 11, 3, 13.1 vāyunā hṛtagandhā bhūḥ salilatvāya kalpate /
BhāgPur, 11, 7, 21.1 puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ /
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 11, 39.1 amānitvam adambhitvaṃ kṛtasyāparikīrtanam /
BhāgPur, 11, 11, 39.1 amānitvam adambhitvaṃ kṛtasyāparikīrtanam /
BhāgPur, 11, 13, 27.2 tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ //
BhāgPur, 11, 15, 8.1 trikālajñatvam advaṃdvaṃ paracittādyabhijñatā /
BhāgPur, 11, 15, 13.2 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti manmanāḥ //
BhāgPur, 11, 19, 18.1 karmaṇāṃ pariṇāmitvād ā viriñcyād amaṅgalam /