Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 2, 82.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsino 'pare /
KūPur, 1, 2, 82.2 karmasaṃnyāsinaḥ kecit trividhāḥ pārameṣṭhikāḥ //
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 1, 15, 38.2 kaścidāgacchati mahān puruṣo devacoditaḥ /
KūPur, 1, 15, 41.1 dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ /
KūPur, 1, 15, 97.1 nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham /
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 19, 43.3 nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate //
KūPur, 1, 22, 16.2 novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā //
KūPur, 1, 25, 10.1 kāścid gāyanti vividhāṃ gītiṃ gītaviśāradāḥ /
KūPur, 1, 25, 11.1 kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
KūPur, 1, 25, 11.2 samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam //
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 25, 13.1 kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ /
KūPur, 1, 25, 14.1 kāścidāgatya kṛṣṇasya samīpaṃ kāmamohitāḥ /
KūPur, 1, 25, 15.1 pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 29, 10.1 kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā /
KūPur, 1, 29, 10.2 tīrthayātrāṃ tathā kecidanye cendriyanigraham //
KūPur, 1, 29, 34.1 nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī /
KūPur, 1, 29, 68.2 avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ //
KūPur, 1, 30, 13.2 na kaścidiha jānāti vinā śaṃbhoranugrahāt //
KūPur, 1, 31, 4.1 kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
KūPur, 1, 31, 26.1 yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho /
KūPur, 1, 31, 49.2 na kaścid vetti tamasā vidvānapyatra muhyati //
KūPur, 1, 32, 8.1 kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 1, 41, 34.1 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 2, 1, 26.2 kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ //
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 4, 24.1 dhyānena māṃ prapaśyanti kecijjñānena cāpare /
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 11, 59.2 tadātmā sarvago bhūtvā na kiṃcidapi cintayet //
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 16, 54.1 na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 18, 111.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 23, 74.1 atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
KūPur, 2, 26, 5.1 ahanyahani yat kiṃcid dīyate 'nupakāriṇe /
KūPur, 2, 26, 27.2 yat kiṃcid devadeveśaṃ dadyāccoddiśya śaṅkaram //
KūPur, 2, 26, 35.1 yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau /
KūPur, 2, 27, 13.1 na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 28, 5.1 jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 30, 17.2 kāmato maraṇācchuddhirjñeyā nānyena kenacit //
KūPur, 2, 32, 49.1 vaiśyāṃ hatvā pramādena kiṃcid dadyād dvijātaye /
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 34, 6.2 dadāti yat kiṃcid api punātyubhayataḥ kulam //
KūPur, 2, 34, 11.2 gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati //
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 37, 52.2 kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ /
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 66.2 na tasya paramaṃ kiṃcit padaṃ samadhigamyate //
KūPur, 2, 37, 95.1 śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
KūPur, 2, 37, 95.1 śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
KūPur, 2, 37, 96.2 śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ //
KūPur, 2, 37, 119.1 ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ /
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
KūPur, 2, 43, 35.1 kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 43, 37.2 indragopanibhāḥ keciddharitālanibhāstathā /
KūPur, 2, 43, 37.3 indracāpanibhāḥ keciduttiṣṭhanti ghanā divi //
KūPur, 2, 43, 38.1 kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
KūPur, 2, 43, 38.1 kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
KūPur, 2, 43, 38.2 kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /