Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 1.1 namo rudrāya haraye brahmaṇe paramātmane /
LiPur, 1, 1, 13.2 nārado 'pyasya devasya rudrasya paramātmanaḥ //
LiPur, 1, 3, 10.1 paramātmā munirbrahma nityabuddhasvabhāvataḥ /
LiPur, 1, 6, 29.2 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam //
LiPur, 1, 7, 36.1 vaivasvate 'ntare samyak proktā hi paramātmanaḥ /
LiPur, 1, 10, 38.2 avimukte samāsīnā rudreṇa paramātmanā //
LiPur, 1, 17, 24.1 puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam /
LiPur, 1, 26, 8.1 ātmānaṃ cāntarātmānaṃ paramātmānameva ca /
LiPur, 1, 28, 12.2 kartā yadi mahādevaḥ paramātmā maheśvaraḥ /
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 29, 73.1 pūjayet paramātmānaṃ prāpyāraṇyaṃ vibhāvasau /
LiPur, 1, 29, 83.2 vo'stu bhaktirmahādeve śaṅkare paramātmani //
LiPur, 1, 31, 39.2 kandarpāya hutāśāya namo'stu paramātmane //
LiPur, 1, 36, 6.2 paramātmā paraṃ dhāma śrīpate bhūpate prabho //
LiPur, 1, 37, 30.1 paramātmānamīśānaṃ tamasā kālarūpiṇam /
LiPur, 1, 37, 31.2 sarvātmānaṃ mahātmānaṃ paramātmānamīśvaram //
LiPur, 1, 41, 56.3 māṃ viddhi paramātmānam enāṃ māyāmajāmiti //
LiPur, 1, 47, 22.1 sarvātmanātmani sthāpya paramātmānamīśvaram /
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 69, 47.1 sa eva paramātmāsau devadevo janārdanaḥ /
LiPur, 1, 70, 2.3 paratve saṃsthito devaḥ paramātmā munīśvarāḥ //
LiPur, 1, 70, 92.2 puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ //
LiPur, 1, 71, 63.1 tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram /
LiPur, 1, 71, 96.3 maheśvarāya devāya namaste paramātmane //
LiPur, 1, 71, 105.2 paramātmānamityāhurasmiñjagati tadvibho //
LiPur, 1, 80, 35.1 strīsaṃghair devadevasya bhavasya paramātmanaḥ /
LiPur, 1, 82, 3.1 duṣṭāntakāya sarvāya bhavāya paramātmane /
LiPur, 1, 85, 47.1 chando devī ca gāyatrī paramātmādhidevatā /
LiPur, 1, 85, 67.1 śaktiṃ ca paramātmānaṃ guruṃ caiva varānane /
LiPur, 1, 86, 99.1 amṛtaṃ cākṣaraṃ brahma paramātmā parāparam /
LiPur, 1, 88, 45.1 bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam /
LiPur, 1, 94, 12.1 nārāyaṇāya sarvāya brahmaṇe paramātmane /
LiPur, 1, 95, 22.2 jyotiṣāṃ tu paraṃ jyotiḥ paramātmā jaganmayaḥ //
LiPur, 1, 95, 43.1 harikeśāya devāya śaṃbhave paramātmane /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 62.1 adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ /
LiPur, 1, 98, 182.2 prāha caivaṃ mahādevaḥ paramātmānamacyutam //
LiPur, 1, 102, 50.1 sārdhaṃ mayaiva deveśaṃ paramātmānamīśvaram /
LiPur, 1, 104, 20.1 bhānusomāgninetrāya paramātmasvarūpiṇe /
LiPur, 2, 1, 7.2 ya ekaḥ puruṣaḥ śreṣṭhaḥ paramātmā janārdanaḥ //
LiPur, 2, 5, 36.1 ādidevaḥ kriyānandaḥ paramātmātmani sthitaḥ /
LiPur, 2, 5, 40.1 yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 8, 9.1 meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
LiPur, 2, 8, 12.1 labdhavānparameśānācchaṅkarātparamātmanaḥ /
LiPur, 2, 9, 15.1 tamṛte paramātmānaṃ śaṅkaraṃ parameśvaram /
LiPur, 2, 9, 38.2 śaṅkarasya śaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 9, 50.1 praṇavo vācakastasya śivasya paramātmanaḥ /
LiPur, 2, 10, 33.2 ādityastasya nityasya satyasya paramātmanaḥ //
LiPur, 2, 11, 3.1 paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā /
LiPur, 2, 13, 5.2 saṃjīvanasya lokānāṃ bhavasya paramātmanaḥ //
LiPur, 2, 13, 20.2 vastudravyātmakaṃ tasya bhavasya paramātmanaḥ //
LiPur, 2, 13, 27.1 mūrtirugrasya sā jñeyā paramātmabubhutsubhiḥ /
LiPur, 2, 14, 5.2 sarvalokaśaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 15, 13.1 paramātmā paraṃ jyotirbhagavānparameśvaraḥ /
LiPur, 2, 16, 16.1 paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 17, 23.2 te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram //
LiPur, 2, 22, 80.2 bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim //
LiPur, 2, 27, 101.1 paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /