Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 7.1 tau śvetaṃ parimaṇḍalaṃ carma vyāyacchetām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
Kāṭhakasaṃhitā
KS, 13, 4, 57.0 tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 14.0 śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 6.9 ta āditye vyāyacchanta /
TB, 1, 2, 6, 7.1 brāhmaṇaś ca śūdraś ca carmakarte vyāyacchete /
TB, 2, 1, 6, 2.3 tasyai payasi vyāyacchanta /
Taittirīyasaṃhitā
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Avadānaśataka
AvŚat, 8, 3.8 tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam //
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Aṣṭasāhasrikā
ASāh, 5, 3.3 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 4.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 6.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 7.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 8.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 9.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 19.2 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
ASāh, 5, 20.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase /
Buddhacarita
BCar, 1, 14.1 anākulānyubjasamudgatāni niṣpeṣavadvyāyatavikramāṇi /
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
Carakasaṃhitā
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Lalitavistara
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
Mahābhārata
MBh, 1, 178, 11.2 vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ //
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 3, 184, 21.2 idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ /
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 58, 56.1 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata /
MBh, 7, 22, 2.2 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram /
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 104, 33.1 tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau /
MBh, 7, 105, 4.3 vyāyacchanti ca tatrāpi sarva evāparājitāḥ //
MBh, 7, 125, 16.2 vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam //
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 127, 3.1 tava vyāyacchamānasya droṇasya ca mahātmanaḥ /
MBh, 7, 127, 5.1 mama vyāyacchamānasya samare śatrusūdana /
MBh, 7, 138, 19.2 vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ //
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.2 vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ //
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 16, 24.1 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ /
MBh, 8, 51, 29.2 hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat //
MBh, 9, 2, 29.2 vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ //
MBh, 11, 20, 13.1 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva /
MBh, 12, 68, 14.2 hanyur vyāyacchamānāṃśca yadi rājā na pālayet //
MBh, 12, 177, 24.1 prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā /
MBh, 13, 50, 12.2 vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ /
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
Manusmṛti
ManuS, 7, 216.2 vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet //
Rāmāyaṇa
Rām, Bā, 66, 4.1 nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām /
Rām, Ār, 49, 36.1 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ /
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Yu, 95, 21.1 vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe /
Saundarānanda
SaundĀ, 1, 35.2 śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ //
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 27.2 vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 74.1 tasmād ahaṃ yathāśakti vyāyamya dviṣatā saha /
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Divyāvadāna
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 141.1 tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 17, 478.1 tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Kumārasaṃbhava
KumSaṃ, 5, 54.2 imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ //
Kāmasūtra
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
Matsyapurāṇa
MPur, 173, 16.1 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat /
Nāradasmṛti
NāSmṛ, 2, 6, 13.1 syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 23.2 strīṣu vyāyacchataś cāpi harṣāttat sampravartate //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 3.3 vyavāyavyāyataṃ mūrkhaṃ dhṛṣṭaṃ patimiva striyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 129.1 teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //