Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 25.2 doṣauṣadhādīn saṃcintya bhiṣajā siddhimicchatā //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 6, 5.3 aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 1, 158.3 saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta //
MBh, 1, 2, 168.2 pārāśaryeṇa muninā saṃcintya droṇaparvaṇi //
MBh, 1, 29, 7.4 iti saṃcintya garuḍastayostūrṇaṃ nirākaraḥ /
MBh, 1, 33, 29.2 vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān //
MBh, 1, 57, 41.1 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ /
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 103, 16.4 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat /
MBh, 1, 105, 7.25 etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi /
MBh, 1, 121, 2.3 iti saṃcintya gāṅgeyastadā bharatasattamaḥ /
MBh, 1, 122, 31.12 iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman /
MBh, 1, 129, 18.13 muhūrtam iva saṃcintya duryodhanam athābravīt /
MBh, 1, 130, 2.11 muhūrtam iva saṃcintya duryodhanam athābravīt //
MBh, 1, 136, 1.4 sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 1, 203, 9.2 muhūrtam iva saṃcintya kartavyasya viniścayam //
MBh, 2, 1, 9.4 naipuṇaṃ divi śilpasya saṃcintya mayam abravīt /
MBh, 2, 5, 75.2 saṃcintayasi dharmārthau yāma utthāya paścime //
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 12, 5.2 āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt //
MBh, 2, 13, 49.1 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ /
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 69, 26.2 so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat //
MBh, 3, 78, 11.1 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā /
MBh, 3, 135, 29.3 prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān //
MBh, 3, 183, 2.2 saṃcintya sa mahātejā vanam evānvarocayat /
MBh, 3, 198, 4.1 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ /
MBh, 3, 199, 28.3 bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ //
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 207, 10.1 atha saṃcintayāmāsa bhagavān havyavāhanaḥ /
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 250, 9.2 viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam //
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 3, 290, 3.1 evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā /
MBh, 3, 294, 22.2 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ /
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 27, 9.1 yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 5, 9, 9.1 iti saṃcintya bahudhā buddhimān bharatarṣabha /
MBh, 5, 10, 34.1 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ /
MBh, 5, 10, 36.1 evaṃ saṃcintayann eva śakro viṣṇum anusmaran /
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 1.2 atha saṃcintayānasya devarājasya dhīmataḥ /
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād vā puruṣo na vā //
MBh, 5, 49, 10.3 niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 142, 23.2 bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca //
MBh, 5, 184, 2.2 śayanaṃ prāpya rahite manasā samacintayam //
MBh, 5, 185, 1.3 taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 6, 104, 49.2 kālo 'yam iti saṃcintya śikhaṇḍinam acodayat //
MBh, 6, 112, 111.2 divyānyastrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ //
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 7, 11, 19.2 taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān //
MBh, 7, 56, 9.2 pratijñāṃ saphalāṃ kuryād iti te samacintayan //
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 128, 12.2 martavyam iti saṃcintya prāviśat tu dviṣadbalam //
MBh, 8, 5, 7.1 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ /
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 24, 96.2 taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram //
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 8, 68, 39.2 saṃcintayitvā ca janā visasrur yathāsukhaṃ khaṃ ca mahītalaṃ ca //
MBh, 9, 49, 61.1 evamādīni saṃcintya devalo niścayāt tataḥ /
MBh, 9, 59, 33.2 iti saṃcintya vārṣṇeya mayaitat samupekṣitam //
MBh, 12, 59, 94.1 tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ /
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 142, 13.1 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā /
MBh, 12, 258, 5.1 ciraṃ saṃcintayann arthāṃściraṃ jāgracciraṃ svapan /
MBh, 12, 273, 20.2 brahmā saṃcintayāmāsa tadā bharatasattama //
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 12, 273, 50.3 mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi //
MBh, 12, 278, 16.1 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram /
MBh, 12, 280, 18.1 saṃcintya manasā rājan viditvā śaktim ātmanaḥ /
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 318, 46.3 saṃcintya manasā dhīro niścayaṃ nādhyagacchata //
MBh, 12, 318, 48.1 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ /
MBh, 12, 321, 20.1 iti saṃcintya manasā bhaktyā nārāyaṇasya ha /
MBh, 12, 322, 29.3 lokān saṃcintya manasā tataḥ śāstraṃ pracakrire //
MBh, 12, 328, 25.2 iti saṃcintya manasā purāṇaṃ viśvam īśvaram /
MBh, 12, 331, 30.2 iti saṃcintya manasā kṛtvā cābhipradakṣiṇam /
MBh, 13, 42, 24.1 evaṃ saṃcintayann eva vipulo rājasattama /
MBh, 13, 52, 9.1 saṃcintya manasā sarvaṃ guṇadoṣabalābalam /
MBh, 13, 54, 17.2 evaṃ saṃcintayann eva dadarśa munipuṃgavam //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 13, 91, 10.1 tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ /
MBh, 13, 91, 18.1 tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ /
MBh, 13, 95, 7.3 saṃcintya vārṣikaṃ kiṃcit tena pīvāñśunaḥsakhaḥ //
MBh, 13, 125, 8.1 muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ /
MBh, 14, 5, 20.2 muhūrtam iva saṃcintya devarājānam abravīt //
MBh, 14, 73, 4.1 tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam /
MBh, 14, 77, 9.2 iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ /
MBh, 14, 89, 4.1 saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ /
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 96, 5.2 iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ //
MBh, 15, 36, 22.2 muhūrtam iva saṃcintya vacanāyopacakrame //
Manusmṛti
ManuS, 9, 296.2 ārabheta tataḥ kāryaṃ saṃcintya gurulāghavam //
ManuS, 11, 232.1 evaṃ saṃcintya manasā pretya karmaphalodayam /
Rāmāyaṇa
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 37, 11.2 anvatapyata dharmātmā putraṃ saṃcintya tāpasam //
Rām, Ay, 41, 6.1 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ /
Rām, Ay, 109, 4.1 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ /
Rām, Ār, 42, 19.2 iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ //
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Ki, 64, 32.2 tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati //
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 2, 46.1 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ /
Rām, Su, 10, 14.2 iti saṃcintya bhūyo 'pi vicetum upacakrame //
Rām, Su, 16, 26.1 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ /
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 35, 35.1 iti saṃcintya hanumāṃstadā plavagasattamaḥ /
Rām, Su, 41, 2.1 iti saṃcintya hanumānmanasā darśayan balam /
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 67, 20.1 imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam /
Rām, Yu, 88, 38.1 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ /
Rām, Yu, 89, 20.1 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ /
Rām, Utt, 12, 1.2 tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat //
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Saundarānanda
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 14, 23.2 parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca //
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
Bodhicaryāvatāra
BoCA, 6, 24.1 kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 117.1 so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam /
BKŚS, 11, 98.2 jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ //
BKŚS, 20, 115.1 prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā /
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
Divyāvadāna
Divyāv, 18, 182.1 saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 599.1 tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ //
Harivaṃśa
HV, 3, 4.2 tataḥ saṃcintya tu punaḥ prajāhetoḥ prajāpatiḥ //
Kūrmapurāṇa
KūPur, 1, 15, 49.1 saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
Liṅgapurāṇa
LiPur, 1, 11, 6.1 sadyojātaṃ tato brahma brahma vai samacintayat /
LiPur, 1, 12, 5.1 vāmadevaṃ tato brahmā brahma vai samacintayat /
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 20, 46.2 tato mayā mahābhāga saṃcintya svena tejasā //
LiPur, 1, 29, 39.1 so'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ /
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 64, 18.2 kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ //
LiPur, 1, 71, 46.1 tataḥ saṃcintya bhagavān svayameva janārdanaḥ /
LiPur, 1, 72, 101.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
LiPur, 1, 81, 52.1 athavā saktacittaścedyānyān saṃcintayedvarān /
LiPur, 1, 93, 19.2 evaṃ saṃcintya tuṣṭātmā so 'ndhakaś cāndhakārdanam //
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 2, 1, 80.1 iti saṃcintayan viprastapa āsthitavānmuniḥ /
LiPur, 2, 3, 19.2 saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija //
LiPur, 2, 22, 18.1 sūryo 'hamiti saṃcintya mantrairetairyathākramam /
Matsyapurāṇa
MPur, 136, 11.1 iti saṃcintya balavānmayo māyāvināṃ varaḥ /
MPur, 148, 23.1 tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt /
MPur, 148, 74.2 kartavyatāṃ sa saṃcintya provācāmarasaṃsadi //
MPur, 150, 25.2 evaṃ saṃcintya vegena samuttasthau mahābalaḥ //
MPur, 158, 5.1 saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā /
Viṣṇupurāṇa
ViPur, 1, 15, 87.2 tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
ViPur, 1, 20, 1.2 evaṃ saṃcintayan viṣṇum abhedenātmano dvija /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 5, 17, 18.2 itthaṃ saṃcintayanviṣṇuṃ bhaktinamrātmamānasaḥ /
ViPur, 5, 23, 13.1 iti saṃcintya govindo yojanāni mahodadhim /
ViPur, 5, 29, 14.1 saṃcintitamupāruhya garuḍaṃ gaganecaram /
ViPur, 6, 6, 38.1 itthaṃ saṃcintayann eva sasmāra sa mahīpatiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 361.1 iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak /
YāSmṛ, 2, 275.2 deśakālavayaḥśakti saṃcintyaṃ daṇḍakarmaṇi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 16.1 evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam /
BhāgPur, 3, 28, 21.1 saṃcintayed bhagavataś caraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam /
BhāgPur, 3, 28, 27.2 saṃcintayed daśaśatāram asahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam //
BhāgPur, 3, 28, 29.1 bhṛtyānukampitadhiyeha gṛhītamūrteḥ saṃcintayed bhagavato vadanāravindam /
Bhāratamañjarī
BhāMañj, 13, 665.1 rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ /
BhāMañj, 13, 691.1 iti saṃcintya suciraṃ pātheyārthī dvijādhamaḥ /
Hitopadeśa
Hitop, 0, 32.1 na daivam api saṃcintya tyajed udyogam ātmanaḥ /
Hitop, 2, 12.1 iti saṃcintya nandakasaṃjīvakanāmānau vṛṣabhau dhuri niyojya śakaṭaṃ nānāvidhadravyapūrṇaṃ kṛtvā vāṇijyena gataḥ kaśmīraṃ prati /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 4, 63.1 iti saṃcintya sarve siṃhāntikaṃ jagmuḥ /
Hitop, 4, 87.1 saṃcintya saṃcintya tam ugradaṇḍaṃ mṛtyuṃ manuṣyasya vicakṣaṇasya /
Hitop, 4, 87.1 saṃcintya saṃcintya tam ugradaṇḍaṃ mṛtyuṃ manuṣyasya vicakṣaṇasya /
Kathāsaritsāgara
KSS, 1, 3, 55.1 iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
KSS, 1, 4, 42.1 iti saṃcintayantī ca smarantī māṃ nināya sā /
KSS, 1, 5, 7.1 iti saṃcintya sa prājñaḥ śakaṭālo madicchayā /
KSS, 1, 5, 37.1 iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
KSS, 1, 6, 79.1 dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā /
KSS, 2, 3, 13.1 iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
KSS, 2, 3, 35.1 so 'tha rājā svarājyaṃ tat pālayan samacintayat /
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 2, 4, 4.1 iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 5, 136.2 iti saṃcintya suprajñā sā tāṃ devasmitābravīt //
KSS, 2, 6, 45.1 iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ /
KSS, 3, 3, 41.1 iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ /
KSS, 3, 4, 243.2 iti saṃcintya matimānrūpamanyatsa śiśriye //
KSS, 3, 4, 310.1 iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
KSS, 3, 5, 30.1 iti saṃcintayaṃstasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
KSS, 4, 1, 50.1 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
KSS, 4, 1, 102.2 devī vāsavadattā sā sādarā samacintayat //
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 5, 1, 44.1 evaṃ tayokte sutayā sa rājā samacintayat /
KSS, 5, 1, 46.1 iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām /
KSS, 5, 1, 62.1 iti saṃcintya gatvā tān sa rājapuruṣāṃstadā /
KSS, 5, 3, 22.2 āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat //
KSS, 5, 3, 83.1 iti saṃcintya nirgatya tāvanyau maṇḍapau kramāt /
Mahācīnatantra
Mahācīnatantra, 7, 7.1 iti saṃcintya te sarve prayayuḥ parameśvaram /
Skandapurāṇa
SkPur, 4, 5.3 mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
SkPur, 13, 5.2 iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram //
SkPur, 17, 25.2 evamuktastu tejasvī rājā saṃcintya tattadā /
Tantrāloka
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 70.1 śivo'ham iti saṃcintya saṃhāreṇa visarjayet /
Ānandakanda
ĀK, 1, 2, 190.1 tritattvam evaṃ saṃcintya prasādaṃ ca samantrakam /
ĀK, 1, 2, 266.2 tasminnāvāhayeddevaṃ saṃcintya rasabhairavam //
ĀK, 1, 3, 103.1 āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum /
ĀK, 1, 11, 39.2 yoginīśatasāhasraṃ bhoktā saṃcintayan sukham //
Caurapañcaśikā
CauP, 1, 28.2 vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
CauP, 1, 33.1 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 33.2 dharmo 'pi bhagavān devaḥ svāṃ yoniṃ samacintayat //
GokPurS, 6, 53.2 saṃcintayan sa bahudhā tasmin kāle samāhitaḥ //
Haribhaktivilāsa
HBhVil, 1, 234.2 saṃcintya manasā mantraṃ yotir mantreṇa nirdahet //
HBhVil, 3, 331.2 saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt //
HBhVil, 5, 174.2 udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam //
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 13.2 kimetaditi saṃcintya diśaḥ samavalokayam //
SkPur (Rkh), Revākhaṇḍa, 10, 27.2 tataḥ saṃcintya manasā tvaranviprān athābravam //
SkPur (Rkh), Revākhaṇḍa, 20, 39.1 evaṃ saṃcintyamāne tu dvitīyo hyāgataḥ pumān /
SkPur (Rkh), Revākhaṇḍa, 54, 3.2 evaṃ saṃcintya rājāsau jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 67, 16.2 evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 81.2 evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 23.1 ārogyaṃ bhāskarādicchediti saṃcintya cetasi /
SkPur (Rkh), Revākhaṇḍa, 184, 15.2 saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra //
SkPur (Rkh), Revākhaṇḍa, 209, 125.2 bhaktyā saṃcintya sānnidhye śaṅkaraṃ lokaśaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 220, 13.2 jñātvā saṃcintya manasā revāṃ liṅgodbhavāṃ parām //