UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5542
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1)
Par.?
bhūyo 'pi vada me nandin mahimānamumāpateḥ / (1.2)
Par.?
aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ // (1.3)
Par.?
nandikeśvara uvāca / (2.1)
Par.?
vakṣyāmi te maheśasya mahimānamumāpateḥ / (2.2) Par.?
aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ // (2.3)
Par.?
carācarāṇāṃ bhūtānāṃ dhātā viśvambharātmakaḥ / (3.1)
Par.?
śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ // (3.2)
Par.?
viśvambharātmanastasya śarvasya parameṣṭhinaḥ / (4.1)
Par.?
vikeśī kathyate patnī tanayo 'ṅgārakaḥ smṛtaḥ // (4.2)
Par.?
bhava ityucyate devo bhagavān vedavādibhiḥ / (5.1)
Par.?
saṃjīvanasya lokānāṃ bhavasya paramātmanaḥ // (5.2)
Par.?
umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ / (6.1)
Par.?
saptalokāṇḍakavyāpī sarvalokaikarakṣitā // (6.2)
Par.?
vahnyātmā bhagavāndevaḥ smṛtaḥ paśupatirbudhaiḥ / (7.1)
Par.?
svāhā patnyātmanastasya proktā paśupateḥ priyā // (7.2)
Par.?
ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ / (8.1)
Par.?
samastabhuvanavyāpī bhartā sarvaśarīriṇām // (8.2)
Par.?
pavanātmā budhairdeva īśāna iti kīrtyate / (9.1)
Par.?
īśānasya jagatkarturdevasya pavanātmanaḥ // (9.2)
Par.?
śivā devī budhair uktā putraścāsya manojavaḥ / (10.1)
Par.?
carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ // (10.2)
Par.?
vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ / (11.1)
Par.?
mahāmahimno devasya bhīmasya gaganātmanaḥ // (11.2)
Par.?
diśo daśa smṛtā devyaḥ sutaḥ sargaśca sūribhiḥ / (12.1)
Par.?
sūryātmā bhagavāndevaḥ sarveṣāṃ ca vibhūtidaḥ // (12.2)
Par.?
rudra ityucyate devairbhagavān bhuktimuktidaḥ / (13.1)
Par.?
sūryātmakasya rudrasya bhaktānāṃ bhaktidāyinaḥ // (13.2)
Par.?
suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ / (14.1)
Par.?
samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ // (14.2)
Par.?
somātmako budhairdevo mahādeva iti smṛtaḥ / (15.1)
Par.?
somātmakasya devasya mahādevasya sūribhiḥ // (15.2)
Par.?
dayitā rohiṇī proktā budhaścaiva śarīrajaḥ / (16.1)
Par.?
havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā // (16.2)
Par.?
yajamānātmako devo mahādevo budhaiḥ prabhuḥ / (17.1)
Par.?
ugra ityucyate sadbhirīśānaśceti cāparaiḥ // (17.2)
Par.?
ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ / (18.1)
Par.?
dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā // (18.2)
Par.?
śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat / (19.1)
Par.?
pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ // (19.2)
Par.?
dehe dehe tu deveśo dehabhājāṃ yadavyayam / (20.1)
Par.?
vastudravyātmakaṃ tasya bhavasya paramātmanaḥ // (20.2)
Par.?
jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ / (21.1)
Par.?
āgneyaḥ pariṇāmo yo vigraheṣu śarīriṇām // (21.2)
Par.?
mūrtiḥ paśupatirjñeyā sā tattvaṃ vettumicchubhiḥ / (22.1)
Par.?
vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām // (22.2)
Par.?
budhair īśeti sā tasya tanurjñeyā na saṃśayaḥ / (23.1)
Par.?
suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām // (23.2)
Par.?
bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ / (24.1)
Par.?
cakṣurādigataṃ tejo yaccharīrasthamaṅginām // (24.2)
Par.?
rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ / (25.1)
Par.?
sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat // (25.2)
Par.?
mahādevasya sā mūrtirboddhavyā tattvacintakaiḥ / (26.1)
Par.?
ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ // (26.2)
Par.?
mūrtirugrasya sā jñeyā paramātmabubhutsubhiḥ / (27.1)
Par.?
jātānāṃ sarvabhūtānāṃ caturdaśasu yoniṣu // (27.2)
Par.?
aṣṭamūrterananyatvaṃ vadanti paramarṣayaḥ / (28.1)
Par.?
saptamūrtimayānyāhur īśasyāṅgāni dehinām // (28.2)
Par.?
ātmā tasyāṣṭamī mūrtiḥ sarvabhūtaśarīragā / (29.1)
Par.?
aṣṭamūrtimamuṃ devaṃ sarvalokātmakaṃ vibhum // (29.2)
Par.?
bhajasva sarvabhāvena śreyaḥ prāptuṃ yadīcchasi / (30.1)
Par.?
prāṇino yasya kasyāpi kriyate yadyanugrahaḥ // (30.2)
Par.?
aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet / (31.1)
Par.?
nigrahaścet kṛto loke dehino yasya kasyacit // (31.2)
Par.?
aṣṭamūrtermaheśasya sa eva vihito bhavet / (32.1)
Par.?
yadyavajñā kṛtā loke yasya kasyacid aṅginaḥ // (32.2)
Par.?
aṣṭamūrtermaheśasya vihitā sā bhavedvibhoḥ / (33.1)
Par.?
abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit // (33.2)
Par.?
ārādhanaṃ kṛtaṃ tasmādaṣṭamūrterna saṃśayaḥ / (34.1)
Par.?
sarvopakārakaraṇaṃ pradānamabhayasya ca // (34.2)
Par.?
ārādhanaṃ tu devasya aṣṭamūrterna saṃśayaḥ / (35.1)
Par.?
sarvopakārakaraṇaṃ sarvānugraha eva ca // (35.2)
Par.?
tadarcanaṃ paraṃ prāhuraṣṭamūrtermunīśvarāḥ / (36.1)
Par.?
anugrahaṇamanyeṣāṃ vidhātavyaṃ tvayāṅginām // (36.2)
Par.?
sarvābhayapradānaṃ ca śivārādhanamicchatā // (37.1)
Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge trayodaśo 'dhyāyaḥ // (38.1)
Par.?
Duration=0.25915002822876 secs.