Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 26, 3.0 catasra āhutayaḥ sampadyante //
JB, 1, 26, 11.0 aṣṭāv āhutayaḥ sampadyante //
JB, 1, 27, 3.0 dvādaśāhutayaḥ sampadyante //
JB, 1, 28, 3.0 ṣoḍaśāhutayaḥ sampadyante //
JB, 1, 29, 3.0 viṃśatir āhutayaḥ sampadyante //
JB, 1, 30, 5.0 caturviṃśatir āhutayaḥ sampadyante //
JB, 1, 31, 2.0 aṣṭāviṃśatir āhutayaḥ sampadyante //
JB, 1, 32, 2.0 dvātriṃśad āhutayaḥ sampadyante //
JB, 1, 33, 2.0 ṣaṭtriṃśad āhutayaḥ sampadyante //
JB, 1, 34, 2.0 catvāriṃśad āhutayaḥ sampadyante //
JB, 1, 35, 2.0 catuścatvāriṃśad āhutayaḥ sampadyante //
JB, 1, 36, 2.0 aṣṭācatvāriṃśad āhutayaḥ sampadyante //
JB, 1, 66, 5.0 virājaṃ sampadyate //
JB, 1, 112, 11.0 tad aṣṭau sampadyante //
JB, 1, 135, 9.0 tad dvādaśa sampadyante //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 166, 35.0 tad dvādaśa sampadyante //
JB, 1, 169, 11.0 tat ṣaṭ sampadyante //
JB, 1, 178, 16.0 tad dvādaśa sampadyante //
JB, 1, 178, 20.0 pra vayam amṛtaṃ jātavedasam ity ekādaśākṣarāṇi sampadyante //
JB, 1, 192, 5.0 harivatīḥ parokṣam anuṣṭubhaḥ sampadyante //
JB, 1, 192, 17.0 ānuṣṭubhaḥ ṣoḍaśy anuṣṭubhaṃ sampannaḥ //
JB, 1, 193, 5.0 tāni yat ṣoḍaśa ṣoḍaśa samapadyanta tat ṣoḍaśinaḥ ṣoḍaśitvam //
JB, 1, 195, 21.0 sa ekaviṃśaḥ ṣoḍaśī samapadyata //
JB, 1, 195, 27.0 sa yatraivaitaṃ virājaṃ sampadyamānaṃ manyeta tad evaitena stotavyam //
JB, 1, 203, 20.0 sa ekaviṃśaḥ ṣoḍaśī samapadyata //
JB, 1, 211, 13.0 yat prajāpatim abruvaṃs tava sampadeti tasmād anuṣṭubhaṃ sampadyate //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 235, 16.0 sa kṛtastomaḥ sampadyate //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 242, 1.0 tasya vā etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 242, 2.0 tad etat svayaṃ sampannaṃ prātassavanam //
JB, 1, 242, 6.0 sā triṣṭup sampadyate //
JB, 1, 242, 8.0 sā triṣṭup sampadyate //
JB, 1, 242, 12.0 sā jagatī sampadyate //
JB, 1, 242, 14.0 sā dvātriṃśadakṣarānuṣṭup sampadyate //
JB, 1, 242, 18.0 sā jagatī sampadyate //
JB, 1, 242, 21.0 sā dvāpañcāśadakṣarā jagatī sampadyate //
JB, 1, 243, 4.0 tasyo evākṣaraśo gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 244, 1.0 tasyo eva dve savane bṛhatīṃ sampadyete //
JB, 1, 244, 4.0 tāṣ ṣaṭcatvāriṃśad bṛhatyaḥ sampadyante //
JB, 1, 244, 6.0 tāṣ ṣaṭcatvāriṃśad bṛhatyaḥ sampadyante //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 331, 22.0 tāni catuścatvāriṃśad akṣarāṇi sampadyante //
JB, 1, 333, 31.0 tat sapta sampadyante //
JB, 1, 340, 14.0 te daśa prarohāḥ sampadyante //