Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 8.6 śakuntalāṃ ca samprekṣya pradadhyau sa munistadā /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 99, 46.1 vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam /
MBh, 1, 116, 4.4 pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ /
MBh, 1, 140, 21.1 tam āpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 142, 31.2 hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe /
MBh, 1, 146, 18.1 samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ /
MBh, 1, 168, 3.2 tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ /
MBh, 1, 182, 11.5 samprekṣyānyonyam āsīnā hṛdayaistām adhārayan //
MBh, 1, 218, 45.1 viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ /
MBh, 1, 219, 11.1 śatakratuśca samprekṣya vimukhān devatāgaṇān /
MBh, 2, 12, 23.1 sāmarthyayogaṃ samprekṣya deśakālau vyayāgamau /
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 137, 15.1 tam āpatantaṃ samprekṣya śūlahastaṃ jighāṃsayā /
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 213, 13.2 tad āpatantaṃ samprekṣya śailaśṛṅgaṃ śatakratuḥ /
MBh, 3, 214, 23.1 tāvāpatantau samprekṣya sa bālārkasamadyutiḥ /
MBh, 3, 230, 12.1 āpatantīṃ tu samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 231, 3.1 tām āpatantīṃ samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 263, 34.2 saumitrir api samprekṣya bhrātaraṃ rāghavaṃ sthitam //
MBh, 4, 1, 3.7 bhrātṝn kṛṣṇāṃ ca samprekṣya dhaumyaṃ ca kurunandana /
MBh, 4, 5, 21.13 sahadevaṃ ca samprekṣya punar dharmasuto 'bravīt /
MBh, 4, 18, 7.2 krudhyantīṃ māṃ ca samprekṣya samaśaṅkata māṃ tvayi //
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 36, 29.1 taṃ śīghram abhidhāvantaṃ samprekṣya kuravo 'bruvan /
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 137, 2.1 taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt /
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 21, 2.2 abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt //
MBh, 6, BhaGī 6, 13.2 samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan //
MBh, 6, 45, 46.1 tam āpatantaṃ samprekṣya mattavāraṇavikramam /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 58, 43.1 tam āpatantaṃ samprekṣya māgadhasya gajottamam /
MBh, 6, 60, 27.1 putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ /
MBh, 6, 74, 18.2 pārṣatena ca samprekṣya tava sainye mahārathāḥ //
MBh, 6, 75, 59.1 dharmarājo 'pi samprekṣya dhṛṣṭadyumnavṛkodarau /
MBh, 6, 79, 52.1 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ samprekṣya saṃyuge /
MBh, 6, 86, 51.1 tam āpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ /
MBh, 6, 87, 8.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 87, 11.1 tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam /
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 88, 11.1 duryodhano 'pi samprekṣya pātitaṃ varavāraṇam /
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 89, 2.1 tam āpatantaṃ samprekṣya rājānaṃ prati vegitam /
MBh, 6, 90, 4.1 tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ /
MBh, 6, 90, 8.1 samprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān /
MBh, 6, 90, 20.1 tāvāpatantau samprekṣya kālāntakayamopamau /
MBh, 6, 90, 24.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 36.1 tam āpatantaṃ samprekṣya rākṣasaṃ ghoradarśanam /
MBh, 6, 91, 21.1 tam ādravantaṃ samprekṣya garjantam iva toyadam /
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 61.1 tām āpatantīṃ samprekṣya viyatsthām aśanīm iva /
MBh, 6, 92, 19.1 bhīmasenastu samprekṣya putrāṃstava janeśvara /
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 102, 59.1 tam āpatantaṃ samprekṣya puṇḍarīkākṣam āhave /
MBh, 6, 114, 27.1 tām āpatantīṃ samprekṣya jvalantīm aśanīm iva /
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 7, 19, 27.1 taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ /
MBh, 7, 72, 23.1 dhṛṣṭadyumnaśca samprekṣya droṇam abhyāśam āgatam /
MBh, 7, 73, 38.2 lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ //
MBh, 7, 77, 31.1 tau hṛṣṭarūpau samprekṣya kauraveyāśca sarvaśaḥ /
MBh, 7, 85, 12.1 taṃ tu samprekṣya te putrāḥ sainikāśca viśāṃ pate /
MBh, 7, 87, 73.2 sampraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva //
MBh, 7, 89, 17.2 sindhurājaṃ ca samprekṣya gāṇḍīvasyeṣugocare //
MBh, 7, 92, 27.1 tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam /
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 97, 29.1 tāṃścāpi sarvān samprekṣya putro duḥśāsanastava /
MBh, 7, 103, 23.1 sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham /
MBh, 7, 105, 33.1 tam āpatantaṃ samprekṣya kruddhaṃ parapuraṃjayam /
MBh, 7, 117, 1.2 tam āpatantaṃ samprekṣya sātvataṃ yuddhadurmadam /
MBh, 7, 117, 31.1 sampraikṣanta janāstatra yudhyamānau yudhāṃ patī /
MBh, 7, 120, 9.2 netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva //
MBh, 7, 122, 58.1 taṃ tu samprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata /
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 131, 25.1 tam āpatantaṃ samprekṣya śaineyasya rathaṃ prati /
MBh, 7, 137, 1.2 somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 137, 5.1 tam āpatantaṃ samprekṣya sātvataṃ rabhasaṃ raṇe /
MBh, 7, 150, 20.1 tam āpatantaṃ samprekṣya virūpākṣaṃ vibhīṣaṇam /
MBh, 7, 152, 8.1 duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam /
MBh, 7, 153, 1.2 samprekṣya samare bhīmaṃ rakṣasā grastam antikāt /
MBh, 7, 164, 93.2 dhṛṣṭadyumnaṃ ca samprekṣya raṇe sa vimanābhavat //
MBh, 8, 6, 22.1 pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe /
MBh, 8, 10, 31.1 citraṃ samprekṣya nihataṃ tāvakā raṇaśobhinaḥ /
MBh, 8, 11, 2.2 sarvamarmāṇi samprekṣya marmajño laghuhastavat //
MBh, 8, 30, 49.2 ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt //
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 31.1 tam āpatantaṃ samprekṣya karṇo vaikartano vṛṣaḥ /
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 9, 17, 19.1 kiṃ naḥ samprekṣamāṇānāṃ madrāṇāṃ hanyate balam /
MBh, 9, 20, 22.2 hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam //
MBh, 9, 20, 32.1 duryodhanastu samprekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 22, 84.1 tvadīyāstāṃstu samprekṣya sarvataḥ samabhidrutān /
MBh, 9, 24, 32.2 patamānāṃśca samprekṣya vitresustava sainikāḥ //
MBh, 9, 31, 41.1 tam uttīrṇaṃ tu samprekṣya samahṛṣyanta sarvaśaḥ /
MBh, 9, 56, 8.1 apāravīryau samprekṣya pragṛhītagadāvubhau /
MBh, 9, 57, 40.1 tam āpatantaṃ samprekṣya saṃrabdham amitaujasam /
MBh, 9, 64, 12.2 duryodhanaṃ ca samprekṣya sarve bhūmāv upāviśan //
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 9, 8.1 te taṃ śayānaṃ samprekṣya rājānam atathocitam /
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 12, 82, 4.2 kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama //
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 88, 12.1 utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt /
MBh, 12, 88, 14.1 phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet /
MBh, 12, 88, 33.2 yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān //
MBh, 12, 171, 8.2 mriyamāṇau ca samprekṣya maṅkistatrābravīd idam //
MBh, 12, 319, 5.2 prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram //
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 53, 22.2 tayoḥ samprekṣator eva punar antarhito 'bhavat //
MBh, 13, 54, 30.2 samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti //
MBh, 13, 85, 51.2 apatyānīti samprekṣya kṣamayāma pitāmaha //
MBh, 13, 121, 6.1 tam utsmayantaṃ samprekṣya maitreyaḥ kṛṣṇam abravīt /
MBh, 14, 61, 11.1 dhanaṃjayaṃ ca samprekṣya dharmarājasya paśyataḥ /
MBh, 14, 73, 15.1 tam āpatantaṃ samprekṣya ketuvarmāṇam āhave /
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 73, 30.1 tāṃstu prabhagnān samprekṣya tvaramāṇo dhanaṃjayaḥ /
MBh, 14, 74, 12.1 tam āpatantaṃ samprekṣya kruddho rājan dhanaṃjayaḥ /
MBh, 14, 75, 10.1 tam āpatantaṃ samprekṣya vajradattasya vāraṇam /
MBh, 14, 75, 17.1 tam āpatantaṃ samprekṣya balavān pākaśāsaniḥ /
MBh, 15, 3, 16.2 dhṛtarāṣṭraṃ ca samprekṣya sadā bhavati durmanāḥ //
MBh, 15, 44, 17.1 bhavantaṃ ceha samprekṣya tapo me parihīyate /