Occurrences

Muṇḍakopaniṣad
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Muṇḍakopaniṣad
MuṇḍU, 3, 1, 8.2 jñānaprasādena viśuddhasattvas tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ //
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
Avadānaśataka
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
Aṣṭasāhasrikā
ASāh, 1, 26.3 tasmātsa mahāsattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 1, 27.5 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.11 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
Buddhacarita
BCar, 9, 30.1 sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya /
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
Carakasaṃhitā
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Lalitavistara
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
Mahābhārata
MBh, 1, 20, 11.1 balormimān sādhur adīnasattvaḥ samṛddhimān duṣprasahastvam eva /
MBh, 1, 61, 78.4 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ /
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 121, 2.2 nādevasattvo vinayet kurūn astre mahābalān /
MBh, 2, 58, 40.1 śiro gṛhītvā viduro gatasattva ivābhavat /
MBh, 2, 60, 9.1 yudhiṣṭhirastu niśceṣṭo gatasattva ivābhavat /
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 3, 264, 21.1 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ /
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 4, 49, 18.1 śoṇāśvavāhasya hayānnihatya vaikartanabhrātur adīnasattvaḥ /
MBh, 4, 52, 1.3 ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ /
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 72, 3.1 prakṛtyā pāpasattvaśca tulyacetāśca dasyubhiḥ /
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 6, 20, 11.1 śoṇair hayai rukmaratho mahātmā droṇo mahābāhur adīnasattvaḥ /
MBh, 6, 56, 25.2 jagāma saubhadram atītya bhīṣmo mahārathaṃ pārtham adīnasattvaḥ //
MBh, 6, 103, 39.1 viparīto mahāvīryo gatasattvo 'lpajīvitaḥ /
MBh, 6, 106, 21.2 kimu bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ //
MBh, 7, 8, 32.1 divi śakra iva śreṣṭho mahāsattvo mahābalaḥ /
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 9, 1, 37.2 nipapāta mahārāja gatasattvo mahītale //
MBh, 9, 9, 39.2 sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ //
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 274, 40.1 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ /
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo vā jantur yenānumīyate //
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo vā jantur yenānumīyate //
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 13, 2, 9.2 mahābhāgo mahātejā mahāsattvo mahābalaḥ //
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
Rāmāyaṇa
Rām, Ay, 57, 27.1 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ /
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ār, 54, 12.1 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ /
Rām, Ār, 62, 5.2 prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati //
Rām, Ki, 30, 1.1 sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam /
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Yu, 4, 17.2 ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ //
Rām, Yu, 46, 46.1 sa gatāsur gataśrīko gatasattvo gatendriyaḥ /
Rām, Yu, 47, 89.1 tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam /
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Rām, Yu, 63, 34.2 vānarādhipatiḥ śrīmānmahāsattvo na vivyathe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 32.2 viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 242.2 nanu mātulamātraiva klībasattvaḥ sa jīvyate //
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 175.2 samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ //
Laṅkāvatārasūtra
LAS, 2, 9.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma /
LAS, 2, 12.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma /
Liṅgapurāṇa
LiPur, 1, 68, 25.2 cakravartī mahāsattvo mahāvīryo bahuprajāḥ //
Matsyapurāṇa
MPur, 138, 36.1 sa tatra prākārāgatāṃśca bhūtāñchātan mahānadbhutavīryasattvaḥ /
Suśrutasaṃhitā
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 54.2, 1.2 sattvotkaṭa ūrdhvasattva iti /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 25.2 saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā //
BhāgPur, 11, 18, 46.1 iti svadharmanirṇiktasattvo nirjñātamadgatiḥ /
Bhāratamañjarī
BhāMañj, 13, 1212.3 dṛṣṭo mayā mahāsattvo ravistasyāgrahītkaram //
Hitopadeśa
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Kathāsaritsāgara
KSS, 3, 1, 117.1 api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 189.1 tacchrutvā cintayāmāsa sa susattvo vidūṣakaḥ /
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
KSS, 4, 2, 24.2 jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ //
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
Rasahṛdayatantra
RHT, 4, 1.2 vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 77.2 carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //
Rasaratnasamuccaya
RRS, 2, 102.3 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 96.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 37.2 khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //
Ānandakanda
ĀK, 2, 1, 208.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /