Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 13.0 athāparam evam eva //
BaudhŚS, 1, 16, 14.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 3.0 aparārdhād avadāya pūrvārdhād avadyati //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 8, 7.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 16, 1, 11.1 atha yadi paścād apara āgacchati mathitvaiva gārhapatye 'rdhaṃ nivapaty āhavanīye 'rdhaṃ grāmād vrataśrapaṇam āhṛtyāpyarjati //
BaudhŚS, 16, 3, 35.0 athāparaṃ prātaranuvāke nyūṅkhayanti haviṣkṛty ubhayeṣu prasthiteṣu māhendrasyāśrāvaṇe //
BaudhŚS, 16, 11, 12.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 17, 3.0 yatra kva caivainau gṛhṇīyād ity etad aparam //
BaudhŚS, 16, 19, 8.0 sarvaikādaśinā eva syur ity etad aparam //
BaudhŚS, 16, 28, 5.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 11.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 16, 28, 26.0 chandogān nu sāmavikalpaṃ pṛccheyur ity etad aparam //
BaudhŚS, 18, 12, 6.0 dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ //
BaudhŚS, 18, 15, 22.0 athāparaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśam //