Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 3, 6.2 nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 32.1 pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
RCint, 3, 37.1 āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 3, 178.1 karṣā iti bahuvacanāttrayaḥ /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 198.3 dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 3, 201.2 trisaptāhādvarārohe kāmāndho jāyate naraḥ //
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
RCint, 4, 27.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 5, 13.2 trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //
RCint, 6, 22.1 gandhair ekadvitrivārān pacyante phaladarśanāt /
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 7, 53.0 trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //
RCint, 7, 58.1 trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 63.1 hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 99.1 ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
RCint, 7, 104.1 sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
RCint, 8, 29.2 trighasraṃ luṅgāmbholavakadalitaḥ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //
RCint, 8, 108.2 tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //
RCint, 8, 158.2 lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 202.2 pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //
RCint, 8, 207.2 niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //
RCint, 8, 224.1 yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //