Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 2, 6, 9.0 ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet //
KauśS, 4, 4, 18.0 dvau pṛthivyām //
KauśS, 4, 5, 10.0 dvābhyāṃ madhūdvāpān pāyayati //
KauśS, 5, 9, 13.0 prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 35.0 dvau dvau trirātram //
KauśS, 6, 1, 35.0 dvau dvau trirātram //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 7, 7, 1.1 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ badhnāti //
KauśS, 7, 8, 1.0 śraddhāyā duhiteti dvābhyāṃ bhādramauñjīṃ mekhalāṃ brāhmaṇāya badhnāti //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān vā //
KauśS, 8, 8, 8.0 sarve vedā dvikalpāḥ //
KauśS, 8, 9, 5.1 saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam //
KauśS, 8, 9, 9.1 ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet //
KauśS, 8, 9, 14.1 tatra dve udapātre nihite bhavataḥ //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 10, 5, 18.0 dvābhyāṃ nivartayatīha mama rādhyatām atra taveti //
KauśS, 11, 2, 35.0 yamo no gātuṃ prathamo vivedeti dve prathame //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 8, 19.0 dve kāṣṭhe gṛhītvośanta ity ādīpayati //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 1, 24.1 dvābhyāṃ śākhābhyām adhastād ekayopariṣṭāt sāpidhānam //
KauśS, 12, 2, 5.1 dvābhyām aṅgulibhyāṃ pradakṣiṇam ācālyānāmikayāṅgulyāṅguṣṭhena ca saṃgṛhya prāśnāti //
KauśS, 13, 5, 3.1 ārād arātim iti dve //
KauśS, 13, 14, 7.6 kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade /
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 14, 2, 10.0 iḍāyās padam iti dvābhyāṃ viṃśīm //
KauśS, 14, 5, 37.1 astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ /