Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Suśrutasaṃhitā
Āyurvedadīpikā
Rasaratnasamuccayaṭīkā

Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 7.0 catuścatvāriṃśaṃ maitrāvaruṇasya vāmadevyaṃ ca śākvaraṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 8.0 aṣṭācatvāriṃśaṃ brāhmaṇācchaṃsino naudhasaṃ ca vairūpaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 9.0 ekaviṃśam acchāvākasya kāleyaṃ ca raivataṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 15.0 anyatarad guhyaṃ syād anyatareṇainam āmantrayeran //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 9.0 sarpirmadhubhyām ṛtvijo bhojayed ahīneṣvanyatareṇa vā //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 14.1 anyatareṇainam āmantrayīran //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 18.0 anyatareṇāvadānena saha meṣam //
KātyŚS, 10, 5, 13.0 bhakṣayitveḍām upāṃśvantaryāmapātrayor anyatareṇa sāvitragrahaṇaṃ vāmam adyeti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
Suśrutasaṃhitā
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 1.0 grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 4.0 tadanyatareṇānaddhatalā baddhatalā //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //