Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 20, 36.2 spṛśāmi pādau satyena prasīda praṇatasya me //
MPur, 22, 79.1 satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ /
MPur, 27, 32.1 satyaṃ kilaitatsā prāha daityānāmasmi gāyanā /
MPur, 29, 8.3 tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān //
MPur, 32, 4.2 tasmād ṛṣer mamāpatyamiti satyaṃ bravīmi te //
MPur, 32, 6.1 śobhanaṃ bhīru satyaṃ cetkathaṃ sa jñāyate dvijaḥ /
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 42, 26.1 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /
MPur, 42, 26.2 sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam //
MPur, 49, 13.3 tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā //
MPur, 61, 1.3 tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ //
MPur, 104, 16.1 satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ /
MPur, 105, 13.1 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ /
MPur, 106, 24.1 yā gatir yogayuktasya satyasthasya manīṣiṇaḥ /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 112, 11.1 akopanaśca satyaśca satyavādī dṛḍhavrataḥ /
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 42.2 ārjavādbrahmacaryeṇa satyena ca damena ca //
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 131, 39.2 hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 142, 43.1 satyena brahmacaryeṇa śrutena tapasā tathā /
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 145, 38.1 dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ /
MPur, 145, 41.2 yathābhūtapravādastu ityetatsatyalakṣaṇam //
MPur, 145, 80.1 ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam /
MPur, 145, 96.1 ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ /
MPur, 154, 44.2 śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ //
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 407.1 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ /
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 165, 4.1 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate /
MPur, 165, 7.2 yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate //
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 167, 3.2 manaḥ sāttvikamādhāya yatra tatsatyamāsata //
MPur, 167, 55.2 yattatsatyaṃ ca paramamahamekaḥ prajāpatiḥ //
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /