Occurrences

Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 2.0 pūrveṇa sadaḥ saṃsṛjya paścimenāgnīdhrīyam udīcīs tyajeyuḥ //
Gopathabrāhmaṇa
GB, 2, 3, 17, 20.0 tā udīcīr antarāgnīdhrīyaṃ ca sadaś ca cātvālaṃ cotsṛjanti //
Jaiminīyabrāhmaṇa
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 24.0 atha yat prācīrudīcīr apa utsiñcati //
Kāṭhakasaṃhitā
KS, 20, 9, 20.0 pañca dakṣiṇata udīcīḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 18.2 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.7 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.12 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
Taittirīyasaṃhitā
TS, 5, 2, 10, 48.1 yā udīcīs tābhir jamadagniḥ //
Vaitānasūtra
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
Āpastambadharmasūtra
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 4.3 arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //