Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 8.1 manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 7, 24.1 arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 30.2 arcayantīrvarārohā daśa tāḥ pramadottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 32.2 tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 34.2 padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 36.1 paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 5.2 arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 16.1 arcayantīha niratāḥ kṣipraṃ sidhyanti te janāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 40.2 sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti //
SkPur (Rkh), Revākhaṇḍa, 28, 80.2 arcitaṃ me suraśreṣṭha dhyātaṃ bhaktyā mayā vibho //
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 29, 26.2 arcayedīśvaraṃ devaṃ yadīcchecchāśvatīṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 5.1 arcayeddevamīśānaṃ viṣṇuṃ vā parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 32, 13.2 snātvā japtvā vidhānena arcayitvā ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 32, 23.1 yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 33.1 yadi me svasutāṃ rājā dadāti paramārcitām /
SkPur (Rkh), Revākhaṇḍa, 34, 14.2 arcayanti jagannātha teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 36, 16.3 upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 22.2 arcayed devamīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 57, 4.1 ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 9.2 arcayitvā mahāpuṣpaiḥ sugandhair madanena ca //
SkPur (Rkh), Revākhaṇḍa, 59, 11.2 ādityahṛdayaṃ japtvā punarādityam arcayet /
SkPur (Rkh), Revākhaṇḍa, 65, 8.1 vidhivaccārcayed devaṃ sugandhena vilepayet /
SkPur (Rkh), Revākhaṇḍa, 72, 41.1 arcayanti sadā pārtha nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 83, 95.1 arcayet parayā bhaktyā hanūmanteśvaraṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 84, 27.1 kumbheśvara iti khyātastadā devagaṇārcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 87, 5.1 snātvā dānaṃ ca vai dadyād arcayed girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 94, 3.1 pañcopacārapūjāyām arcayen nandikeśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 148.2 arcayetparayā bhaktyā dvīpeśvaram anuttamam //
SkPur (Rkh), Revākhaṇḍa, 105, 2.1 arcayitvā mahādevaṃ dattvā dānaṃ tu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 117, 2.1 tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 133, 43.1 varuṇeśe naraḥ snātvā hyarcayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 157, 11.1 yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam /
SkPur (Rkh), Revākhaṇḍa, 172, 41.2 ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 179, 7.2 snātvārcayen mahādevaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 179, 16.2 nairantaryeṇa ṣaṇmāsaṃ yo 'rcayed gautameśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 36.1 samprāptaṃ taṃ dvijaṃ bhaktyā pādyārghyeṇa tamarcayat /
SkPur (Rkh), Revākhaṇḍa, 180, 58.1 tasyāsnātvārcayed devānupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 194, 23.1 yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 21.2 pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 218, 52.2 yāhyarcito ratnanidhe parvatān pārvaṇottama /
SkPur (Rkh), Revākhaṇḍa, 220, 17.1 saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet /
SkPur (Rkh), Revākhaṇḍa, 220, 53.1 api dvādaśayātrāsu somanāthe yadarcite /
SkPur (Rkh), Revākhaṇḍa, 232, 49.2 vācake pūjite tadvaddevāśca ṛṣayo 'rcitāḥ //