Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchecca rājendra kuṇḍaleśvaramuttamam / (1.2) Par.?
yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama // (1.3) Par.?
tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram / (2.1) Par.?
paulastyamandire caiva cikrīḍa nṛpasattama // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kasminyuge samutpannaḥ kasya putro mahāmatiḥ / (3.2) Par.?
tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ // (3.3) Par.?
etadvistaratastāta kathayasva mamānagha / (4.1) Par.?
śṛṇvataśca na tṛptir me kathāmṛtamanuttamam // (4.2) Par.?
śrīmārkaṇḍeya uvāca / (5.1) Par.?
tretāyuge brahmasamaḥ paulastyonāma viśravāḥ / (5.2) Par.?
tapaḥ kṛtvā suvipulaṃ bharadvājasutodbhavaḥ // (5.3) Par.?
putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ / (6.1) Par.?
dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam // (6.2) Par.?
jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ / (7.1) Par.?
cakāra nāma suprīta ṛṣidevasamanvitaḥ // (7.2) Par.?
yasmād viśravaso jāto mama pautratvam āgataḥ / (8.1) Par.?
tasmād vaiśravaṇo nāma tava dattaṃ mayānagha // (8.2) Par.?
tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi / (9.1) Par.?
caturtho lokapālānāmakṣayaścāvyayo bhuvi // (9.2) Par.?
tasya bhāryā mahārāja īśvarīti ca viśrutā / (10.1) Par.?
yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ // (10.2) Par.?
sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā / (11.1) Par.?
tapaś cacāra vipulaṃ narmadātaṭamāśritaḥ // (11.2) Par.?
grīṣme pañcāgnisaṃtapto varṣāsu sthaṇḍileśayaḥ / (12.1) Par.?
hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ // (12.2) Par.?
evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa / (13.1) Par.?
asthibhūtaḥ paraṃ tāta ūrdhvabāhustataḥ param // (13.2) Par.?
atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha / (14.1) Par.?
caturthe varṣaśatake tutoṣa vṛṣavāhanaḥ // (14.2) Par.?
varaṃ vṛṇīṣva bho vatsa yatte manasi rocate / (15.1) Par.?
dadāmi te na sandehastapasā toṣito hyaham // (15.2) Par.?
kuṇḍala uvāca / (16.1) Par.?
yakṣādhipaprasādena tasyaivānucaraḥ pure / (16.2) Par.?
vicarāmi yathākāmamavadhyaḥ sarvaśatruṣu // (16.3) Par.?
tathetyuktvā mahādevaḥ sarvalokanamaskṛtaḥ / (17.1) Par.?
jagāmākāśamāviśya kailāsaṃ dharaṇīdharam // (17.2) Par.?
gate cādarśanaṃ deve so 'pi yakṣo mudānvitaḥ / (18.1) Par.?
sthāpayāmāsa deveśaṃ kuṇḍaleśvaramuttamam // (18.2) Par.?
alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ / (19.1) Par.?
vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ // (19.2) Par.?
tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ / (20.1) Par.?
prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau // (20.2) Par.?
tadāprabhṛti tattīrthaṃ triṣu lokeṣu viśrutam / (21.1) Par.?
uttamaṃ paramaṃ puṇyaṃ kuṇḍaleśvaranāmataḥ // (21.2) Par.?
tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ / (22.1) Par.?
arcayed devamīśānaṃ sarvapāpaiḥ pramucyate // (22.2) Par.?
suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca / (23.1) Par.?
dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi // (23.2) Par.?
tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi vā / (24.1) Par.?
ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute // (24.2) Par.?
gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava / (25.1) Par.?
yāvanti tasyā romāṇi tatprasūtikuleṣu ca // (25.2) Par.?
tāvadvarṣasahasrāṇi svargaloke mahīyate / (26.1) Par.?
svarge vāso bhavettasya putrapautraiḥ samanvitaḥ // (26.2) Par.?
tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham / (27.1) Par.?
tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra // (27.2) Par.?
sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte / (28.1) Par.?
evaṃ tu te dharmasuta prabhāvastīrthasya sarvaḥ kathitaśca pārtha // (28.2) Par.?
śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt // (29.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kuṇḍaleśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ // (30.1) Par.?
Duration=0.1293568611145 secs.