Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 190.2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 2, 186.2 yatrāstram astreṇa ca tacchamayāmāsa phālgunaḥ /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 16, 24.2 vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ //
MBh, 1, 28, 24.5 tam agnim iddhaṃ śamayāṃcakāra /
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 178, 16.3 gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 3, 2, 25.1 mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā /
MBh, 3, 13, 7.3 arjunaḥ śamayāmāsa didhakṣantam iva prajāḥ //
MBh, 3, 48, 30.2 dhṛṣṭadyumnapurogās te śamayāmāsur añjasā /
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 273, 28.2 śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā //
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 5, 9, 11.2 pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama //
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 60, 13.1 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ /
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 127, 3.1 yadi sāpi durātmānaṃ śamayed duṣṭacetasam /
MBh, 5, 127, 5.2 śamayeccirarātrāya yogakṣemavad avyayam //
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 51, 82.2 tāny adya jīvitaṃ cāsya śamayantu śarās tava //
MBh, 8, 67, 10.1 vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam /
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 9, 62, 27.1 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi /
MBh, 10, 14, 12.2 ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau //
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 12, 17, 5.2 alpāhāratayā tvagniṃ śamayaudaryam utthitam /
MBh, 12, 67, 31.2 śamayan sarvataḥ pāpān svakarmasu ca yojayan //
MBh, 12, 75, 2.1 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta /
MBh, 12, 82, 22.2 girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca //
MBh, 12, 103, 4.2 maṅgalāni ca kurvantaḥ śamayantyahitānyapi //
MBh, 12, 123, 23.2 pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ //
MBh, 12, 138, 42.2 samāgacchanti tān buddhvā niyacchecchamayed api //
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 202, 14.3 śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ //
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 14, 15, 9.2 kathābhiḥ śamayāmāsa pārthaṃ śaurir janārdanaḥ //
MBh, 14, 91, 1.2 śamayitvā paśūn anyān vidhivad dvijasattamāḥ /
MBh, 15, 12, 11.2 sāmādibhir upanyasya śamayet tānnṛpaḥ sadā //