Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau / (1.2) Par.?
dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat / (1.3) Par.?
*janamejayaḥ / (1.4) Par.?
*vaiśaṃpāyanaḥ / (1.5) Par.?
*kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati / (1.6) Par.?
*etad icchāmyahaṃ śrotuṃ vada brāhmaṇasattama / (1.7) Par.?
*śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ / (1.8) Par.?
*yajatastasya rājñastu satraṃ dvādaśavārṣikam / (1.9) Par.?
*nirantarājyadhāraughair hūyamāno vibhāvasuḥ / (1.10) Par.?
*tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ / (1.11) Par.?
*nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ / (1.12) Par.?
*śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat / (1.13) Par.?
*gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ / (1.14) Par.?
*vijñāpayāmāsa tadā svaśarīrasya vedanām / (1.15) Par.?
*brahmovāca tadā jñātvā dagdhvā khāṇḍavasattrakam / (1.16) Par.?
*arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ / (1.17) Par.?
*uktamātre tadā tena brahmaṇā parameṣṭhinā / (1.18) Par.?
*khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame / (1.19) Par.?
*vanapālaistadā devaiḥ śamito vāriṇāgamat / (1.20) Par.?
*saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam / (1.21) Par.?
*tato brahmāṇam agamat punar jñāpitavān prabhum / (1.22) Par.?
*tenāpi ca samādiṣṭastaddhi pāṇḍaravigrahaḥ / (1.23) Par.?
*naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau / (1.24) Par.?
*bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ / (1.25) Par.?
*tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ // (1.26) Par.?
yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ / (2.1) Par.?
palāyantastatra tatra tau vīrau paryadhāvatām // (2.2) Par.?
chidraṃ hi na prapaśyanti rathayor āśuvikramāt / (3.1) Par.?
āviddhāviva dṛśyete rathinau tau rathottamau // (3.2) Par.?
khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ / (4.1) Par.?
utpetur bhairavān nādān vinadanto diśo daśa // (4.2) Par.?
dagdhaikadeśā bahavo niṣṭaptāśca tathāpare / (5.1) Par.?
sphuṭitākṣā viśīrṇāśca viplutāśca vicetasaḥ // (5.2) Par.?
samāliṅgya sutān anye pitṝn mātṝṃstathāpare / (6.1) Par.?
tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ // (6.2) Par.?
vikṛtair darśanair anye samutpetuḥ sahasraśaḥ / (7.1) Par.?
tatra tatra vighūrṇantaḥ punar agnau prapedire // (7.2) Par.?
dagdhapakṣākṣicaraṇā viceṣṭanto mahītale / (8.1) Par.?
tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ // (8.2) Par.?
jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata / (9.1) Par.?
gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ // (9.2) Par.?
śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ / (10.1) Par.?
adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye // (10.2) Par.?
tāṃstathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ / (11.1) Par.?
dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani // (11.2) Par.?
te śarācitasarvāṅgā vinadanto mahāravān / (12.1) Par.?
ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ // (12.2) Par.?
śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām / (13.1) Par.?
virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ / (13.2) Par.?
*upalabhya samutpetuḥ samutpetur mahīdharāt // (13.3) Par.?
vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ / (14.1) Par.?
janayāmāsur udvegaṃ sumahāntaṃ divaukasām / (14.2) Par.?
*tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ // (14.3) Par.?
tato jagmur mahātmānaḥ sarva eva divaukasaḥ / (15.1) Par.?
śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram // (15.2) Par.?
devā ūcuḥ / (16.1) Par.?
kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā / (16.2) Par.?
kaccin na saṃkṣayaḥ prāpto lokānām amareśvara / (16.3) Par.?
*ityākrośam akurvaṃste lokāḥ sarve bhayānvitāḥ // (16.4) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca / (17.2) Par.?
khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ // (17.3) Par.?
mahatā meghajālena nānārūpeṇa vajrabhṛt / (18.1) Par.?
ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ // (18.2) Par.?
tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ / (19.1) Par.?
abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati // (19.2) Par.?
asaṃprāptāstu tā dhārāstejasā jātavedasaḥ / (20.1) Par.?
kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ // (20.2) Par.?
tato namucihā kruddho bhṛśam arciṣmatastadā / (21.1) Par.?
punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu // (21.2) Par.?
arcirdhārābhisaṃbaddhaṃ dhūmavidyutsamākulam / (22.1) Par.?
babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat // (22.2) Par.?
Duration=0.14181303977966 secs.