Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 21.1 prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam /
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 14, 38.1 taṃ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ /
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 13.2 vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanād bhavati /
Su, Sū., 15, 18.2 tasmād atipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 37.2 vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret //
Su, Sū., 18, 38.1 prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca /
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 20, 17.1 taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 45, 76.2 vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 138.1 ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param /
Su, Sū., 45, 140.2 bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //
Su, Sū., 45, 141.1 medaḥsthaulyāpahaṃ grāhi purāṇamatilekhanam /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 179.2 rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su, Sū., 45, 199.2 alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat //
Su, Sū., 46, 31.1 āḍhakī kaphapittaghnī nātivātaprakopaṇī /
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 71.2 raktapittaharo veśmakuliṅgastvatiśukralaḥ //
Su, Sū., 46, 80.2 nātiśītalavīryatvād vātasādhāraṇo mataḥ //
Su, Sū., 46, 84.2 madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ //
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 119.1 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /
Su, Sū., 46, 141.1 kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /
Su, Sū., 46, 158.1 pārāvataṃ samadhuraṃ rucyamatyagnivātanut /
Su, Sū., 46, 165.2 kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam //
Su, Sū., 46, 171.2 atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu //
Su, Sū., 46, 181.2 maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /
Su, Sū., 46, 215.1 alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /
Su, Sū., 46, 219.2 sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam //
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 266.2 nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham //
Su, Sū., 46, 275.1 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ /
Su, Sū., 46, 277.2 bhedanaṃ madhuraṃ rūkṣaṃ kālāyam ativātalam //
Su, Sū., 46, 282.1 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate //
Su, Sū., 46, 291.2 viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 300.1 madhuro bṛṃhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ /
Su, Sū., 46, 307.2 sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā //
Su, Sū., 46, 315.1 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca /
Su, Sū., 46, 315.2 bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //
Su, Sū., 46, 318.1 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /
Su, Sū., 46, 385.2 nātidravā nātisāndrā mantha ityupadiśyate //
Su, Sū., 46, 385.2 nātidravā nātisāndrā mantha ityupadiśyate //
Su, Sū., 46, 403.2 kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ //
Su, Sū., 46, 460.1 manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Nid., 1, 88.1 āṭopamatyugrarujam ādhmātamudaraṃ bhṛśam /
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 5, 13.1 rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām /
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 10, 4.2 gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ //
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 48.2 mardanāt pīḍanāccāti tathaivāpyabhighātataḥ /
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 38.1 pitror atyalpabījatvād āsekyaḥ puruṣo bhavet /
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 13.1 mūrchitasyātibhītasya śrāntasya tṛṣitasya ca /
Su, Śār., 8, 15.2 na cātiniḥsrutaṃ kuryāccheṣaṃ saṃśamanair jayet //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 19.3 sa kṛcchrasādhyo 'sādhyo vā bhavedatyapatarpaṇāt //
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Cik., 2, 20.2 nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam //
Su, Cik., 2, 20.2 nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam //
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 19, 4.1 atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca /
Su, Cik., 22, 42.2 tathātikaṭhinān bhakṣyān dantarogī vivarjayet //
Su, Cik., 24, 61.2 atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam //
Su, Cik., 24, 80.1 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet /
Su, Cik., 24, 111.1 atistrīsaṃprayogācca rakṣedātmānamātmavān /
Su, Cik., 24, 118.2 vātaviṇmūtravegī ca pipāsur atidurbalaḥ //
Su, Cik., 31, 21.1 snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale /
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate //
Su, Cik., 33, 15.2 ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartinirūhitāṃśca //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 4.1 atyutkṣipte 'vasanne ca netre pāyau bhavedrujā /
Su, Cik., 36, 12.1 atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ /
Su, Cik., 36, 18.1 hīnamātrāvubhau bastī nātikāryakarau matau /
Su, Cik., 36, 19.1 mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau /
Su, Cik., 36, 22.1 snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate /
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Cik., 36, 38.1 atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpate /
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 37, 55.1 na cātisnigdham aśanaṃ bhojayitvānuvāsayet /
Su, Cik., 37, 64.2 atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ //
Su, Cik., 37, 64.2 atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ //
Su, Cik., 39, 34.1 aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ /
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 37.2 śuddhahīnātisaṃjñāni viśeṣācchāstracintakaiḥ //
Su, Cik., 40, 41.1 hīnātiśuddhe śirasi kaphavātaghnamācaret /
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Ka., 2, 37.2 caturthe jāyate vege śirasaścātigauravam //
Su, Ka., 3, 6.3 saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān //
Su, Ka., 3, 19.2 krodho vigrahavān bhūtvā nipapātātidāruṇaḥ //
Su, Ka., 3, 31.1 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam /
Su, Ka., 4, 20.2 tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam //
Su, Ka., 7, 44.1 tadā prasrastalāṅgūlahanuskandho 'tilālavān /
Su, Ka., 8, 41.1 nāvasannaṃ na cotsannamatisaṃrambhavedanam /
Su, Utt., 1, 26.2 prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca //
Su, Utt., 2, 7.1 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram /
Su, Utt., 3, 25.2 cālayatyati vartmāni nimeṣaḥ sa gado mataḥ //
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Su, Utt., 6, 9.1 tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca /
Su, Utt., 6, 16.1 śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam /
Su, Utt., 6, 27.2 kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti //
Su, Utt., 12, 8.1 rujāyāṃ cāpyatibhṛśaṃ svedāśca mṛdavo hitāḥ /
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 15, 8.2 nītvā kanīnakopāntaṃ chindyānnātikanīnakam //
Su, Utt., 17, 57.1 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale /
Su, Utt., 17, 77.1 rāgāśruvedanāstambhaharṣāścātivighaṭṭite /
Su, Utt., 17, 81.2 doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ //
Su, Utt., 18, 14.1 gurvāvilam atisnigdham aśrukaṇḍūpadehavat /
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 18, 22.1 hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ /
Su, Utt., 18, 39.1 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau /
Su, Utt., 18, 44.1 yathādoṣopayuktaṃ tu nātiprabalamojasā /
Su, Utt., 18, 48.2 rogāñchirasi sambhūtān hatvātiprabalān guṇān //
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Su, Utt., 18, 71.2 śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca //
Su, Utt., 18, 80.1 kiṃciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati /
Su, Utt., 18, 81.2 prasādanavadācaṣṭe tasmin yukte 'tibheṣajam //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 19, 7.2 prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam //
Su, Utt., 19, 9.2 mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam //
Su, Utt., 24, 3.1 nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ /
Su, Utt., 24, 8.1 kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ /
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ /
Su, Utt., 38, 17.1 śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā /
Su, Utt., 38, 19.1 vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā /
Su, Utt., 38, 19.1 vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā /
Su, Utt., 39, 19.2 mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām //
Su, Utt., 39, 24.2 bhavatyatyuṣṇagātraśca jvaritastena cocyate //
Su, Utt., 39, 34.1 nātyuṣṇagātratā chardiraṅgasādo 'vipākatā /
Su, Utt., 39, 39.1 nātyuṣṇaśīto 'lpasaṃjño bhrāntaprekṣī hatasvaraḥ /
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 39, 278.2 kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ //
Su, Utt., 40, 3.1 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ /
Su, Utt., 40, 3.1 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ /
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 32.1 yo 'tidravaṃ prabhūtaṃ ca purīṣamatisāryate /
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /
Su, Utt., 41, 24.1 vyāyāmabhārādhyayanair abhighātātimaithunaiḥ /
Su, Utt., 42, 77.2 vātamūtrapurīṣāṇāṃ nigrahādatibhojanāt //
Su, Utt., 42, 143.1 avipākagataṃ hyannaṃ śūlaṃ tīvraṃ karotyati /
Su, Utt., 44, 18.1 harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu /
Su, Utt., 45, 3.2 kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 28.2 atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Su, Utt., 47, 16.1 atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena /
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 49, 3.1 atidravair atisnigdhair ahṛdyair lavaṇairati /
Su, Utt., 49, 3.1 atidravair atisnigdhair ahṛdyair lavaṇairati /
Su, Utt., 49, 3.1 atidravair atisnigdhair ahṛdyair lavaṇairati /
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 51, 12.1 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān /
Su, Utt., 53, 3.1 atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu /
Su, Utt., 54, 3.2 avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ //
Su, Utt., 54, 35.1 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati /
Su, Utt., 58, 18.2 vedanāvānati sadā mūtramārganirodhanaḥ //
Su, Utt., 60, 14.1 māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ /
Su, Utt., 60, 14.1 māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ /
Su, Utt., 60, 15.1 uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ /
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /
Su, Utt., 64, 79.1 śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat //