Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 17.1 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ /
Rām, Bā, 34, 8.2 hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ //
Rām, Bā, 43, 3.1 tāritā naraśārdūla divaṃ yātāś ca devavat /
Rām, Bā, 43, 4.2 sagarasyātmajās tāvat svarge sthāsyanti devavat //
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Ay, 2, 25.2 paurān svajanavan nityaṃ kuśalaṃ paripṛcchati //
Rām, Ay, 8, 8.1 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati /
Rām, Ay, 8, 16.2 anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale //
Rām, Ay, 10, 41.1 sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
Rām, Ay, 11, 9.2 vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 14, 9.2 vavande varadaṃ bandī niyamajño vinītavat //
Rām, Ay, 16, 2.1 sa pituś caraṇau pūrvam abhivādya vinītavat /
Rām, Ay, 17, 15.2 madhumūlaphalair jīvan hitvā munivad āmiṣam //
Rām, Ay, 20, 21.2 prajā nikṣipya putreṣu putravat paripālane //
Rām, Ay, 33, 1.2 anvabhāṣata vākyaṃ tu vinayajño vinītavat //
Rām, Ay, 33, 13.1 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat /
Rām, Ay, 37, 17.2 rāmam utthāya gacchantaṃ lokanātham anāthavat //
Rām, Ay, 38, 2.1 rāghavo naraśārdūla viṣam uptvā dvijihvavat /
Rām, Ay, 42, 18.1 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat /
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 46, 9.2 tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane //
Rām, Ay, 47, 11.2 muditān kosalān eko yo bhokṣyaty adhirājavat //
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 52, 3.2 aśrupūrṇamukhaṃ dīnam uvāca paramārtavat //
Rām, Ay, 52, 4.3 bhūmipālātmajo bhūmau śete katham anāthavat //
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 53, 24.2 na māṃ jānīta duḥkhena mriyamāṇam anāthavat /
Rām, Ay, 58, 4.2 tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat //
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 66, 14.1 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam /
Rām, Ay, 69, 17.1 paripālayamānasya rājño bhūtāni putravat /
Rām, Ay, 76, 21.2 prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat //
Rām, Ay, 78, 10.2 bharatāyācacakṣe 'tha vinayajño vinītavat //
Rām, Ay, 85, 16.1 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat /
Rām, Ay, 85, 28.1 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat /
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 89, 14.1 sakhīvac ca vigāhasva sīte mandākinīm imām /
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 89, 15.2 manyasva vanite nityaṃ sarayūvad imāṃ nadīm //
Rām, Ay, 92, 2.1 niviṣṭamātre sainye tu yathoddeśaṃ vinītavat /
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 97, 4.2 pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt //
Rām, Ay, 101, 5.2 lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 104, 19.2 na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat //
Rām, Ay, 107, 14.1 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam /
Rām, Ay, 109, 5.2 taṃ cāpi bhagavān atriḥ putravat pratyapadyata //
Rām, Ay, 110, 6.2 mātṛvad vartate vīro mānam utsṛjya dharmavit //
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ār, 5, 10.2 yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
Rām, Ār, 5, 14.2 tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam //
Rām, Ār, 10, 57.1 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan /
Rām, Ār, 20, 4.2 hā nātheti vinardantī sarpavad veṣṭase kṣitau //
Rām, Ār, 20, 5.1 anāthavad vilapasi kiṃ nu nāthe mayi sthite /
Rām, Ār, 39, 1.1 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ /
Rām, Ār, 43, 5.2 saumitre mitrarūpeṇa bhrātus tvam asi śatruvat //
Rām, Ār, 44, 5.2 rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ //
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Ār, 50, 6.1 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat /
Rām, Ār, 50, 19.1 ruditaṃ vyapamṛṣṭāsraṃ candravat priyadarśanam /
Rām, Ār, 55, 15.2 uvāca madhurodarkam idaṃ paruṣam ārtavat //
Rām, Ār, 62, 1.1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat /
Rām, Ār, 64, 13.2 jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati //
Rām, Ki, 1, 27.2 nalināni prakāśante jale taruṇasūryavat //
Rām, Ki, 9, 3.2 ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ //
Rām, Ki, 16, 27.2 vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ //
Rām, Ki, 18, 14.2 putravat te trayaś cintyā dharmaś ced atra kāraṇam //
Rām, Ki, 20, 14.2 aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat //
Rām, Ki, 45, 5.1 tato 'haṃ tatra nikṣipto guhād vārivinītavat /
Rām, Ki, 45, 12.2 alātacakrapratimā dṛṣṭā goṣpadavat tadā //
Rām, Ki, 53, 19.1 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam /
Rām, Ki, 64, 24.1 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān /
Rām, Su, 1, 181.2 jagāmākāśam āviśya pannagāśanavat kapiḥ //
Rām, Su, 6, 7.1 nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam /
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Rām, Su, 8, 10.2 āsādya paramodvignaḥ so 'pāsarpat subhītavat //
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 23, 14.1 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat /
Rām, Su, 30, 2.1 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam /
Rām, Su, 36, 46.1 pitṛvad vartate rāme mātṛvanmāṃ samācaran /
Rām, Su, 36, 46.1 pitṛvad vartate rāme mātṛvanmāṃ samācaran /
Rām, Su, 39, 13.1 tato mārutavat kruddho mārutir bhīmavikramaḥ /
Rām, Su, 42, 10.1 tarasā tāṃ samutpāṭya cikṣepa balavad balī /
Rām, Su, 45, 23.2 śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ //
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 56, 71.1 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī /
Rām, Su, 56, 89.2 na māṃ drakṣyati kākutstho mriye sāham anāthavat //
Rām, Su, 60, 11.1 unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat /
Rām, Su, 60, 12.1 kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat /
Rām, Su, 62, 5.2 uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam //
Rām, Yu, 11, 14.1 so 'haṃ paruṣitastena dāsavaccāvamānitaḥ /
Rām, Yu, 28, 6.2 vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ //
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Rām, Yu, 42, 6.2 amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat //
Rām, Yu, 46, 14.2 vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat //
Rām, Yu, 51, 6.1 deśakālavihīnāni karmāṇi viparītavat /
Rām, Yu, 53, 48.2 sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ //
Rām, Yu, 57, 81.2 saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat //
Rām, Yu, 59, 9.2 dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat //
Rām, Yu, 61, 42.1 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavanmukham /
Rām, Yu, 66, 7.2 neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ //
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Rām, Yu, 83, 14.2 adya yūthataṭākāni gajavat pramathāmyaham //
Rām, Yu, 88, 41.3 babhañja samare kruddho balavad vicakarṣa ca //
Rām, Yu, 89, 2.2 sarpavad veṣṭate vīro mama śokam udīrayan //
Rām, Yu, 91, 7.2 prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat //
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 95, 6.2 kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat //
Rām, Yu, 97, 19.2 kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat //
Rām, Yu, 99, 43.2 rāmapārśvam upāgamya tadātiṣṭhad vinītavat //
Rām, Yu, 102, 30.2 rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat //
Rām, Yu, 110, 23.2 prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat //
Rām, Yu, 112, 3.2 pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat //
Rām, Yu, 116, 3.2 kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe //
Rām, Yu, 116, 21.2 purohitaṃ puraskṛtya mantrayāmāsur arthavat //
Rām, Utt, 3, 11.2 evaṃ varṣasahasrāṇi jagmustānyeva varṣavat //
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 4, 10.1 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ /
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Rām, Utt, 6, 4.2 svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat //
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Rām, Utt, 6, 47.2 rākṣasānām upari vai bhramate kālacakravat //
Rām, Utt, 13, 3.1 viniyuktāstato rājñā śilpino viśvakarmavat /
Rām, Utt, 14, 11.1 tair nirucchvāsavat tatra vadhyamāno daśānanaḥ /
Rām, Utt, 16, 19.1 kena prabhāvena bhavastatra krīḍati rājavat /
Rām, Utt, 17, 25.1 yasmāt tu dharṣitā cāham apāpā cāpyanāthavat /
Rām, Utt, 23, 9.2 vṛddhaḥ pitāmaho vākyam uvāca viditārthavat //
Rām, Utt, 32, 18.2 narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Rām, Utt, 34, 36.1 evam aśrāntavad vīra śīghram eva ca vānara /
Rām, Utt, 35, 39.2 anena ca sa vai dṛṣṭa ādhāvañśailakūṭavat //
Rām, Utt, 38, 1.2 kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat //
Rām, Utt, 41, 16.2 ramayāmāsa vaidehīm ahanyahani devavat //
Rām, Utt, 42, 21.1 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat /
Rām, Utt, 47, 16.1 muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat /
Rām, Utt, 48, 6.3 dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat //
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 78, 4.2 rājyaṃ caiva naravyāghra putravat paryapālayat //
Rām, Utt, 80, 8.2 gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ //
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /