Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ / (1.1) Par.?
ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // (1.2) Par.?
tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā / (2.1) Par.?
āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // (2.2) Par.?
tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau / (3.1) Par.?
apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // (3.2) Par.?
tannimittābhir āsīnau kathābhir aparikramau / (4.1) Par.?
tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // (4.2) Par.?
padaśabdaṃ tu me śrutvā munir vākyam abhāṣata / (5.1) Par.?
kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // (5.2) Par.?
yannimittam idaṃ tāta salile krīḍitaṃ tvayā / (6.1) Par.?
utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // (6.2) Par.?
yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā / (7.1) Par.?
na tan manasi kartavyaṃ tvayā tāta tapasvinā // (7.2) Par.?
tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām / (8.1) Par.?
samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase // (8.2) Par.?
munim avyaktayā vācā tam ahaṃ sajjamānayā / (9.1) Par.?
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // (9.2) Par.?
manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam / (10.1) Par.?
ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // (10.2) Par.?
kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ / (11.1) Par.?
sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // (11.2) Par.?
bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ / (12.1) Par.?
jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam // (12.2) Par.?
tatra śruto mayā śabdo jale kumbhasya pūryataḥ / (13.1) Par.?
dvipo 'yam iti matvā hi bāṇenābhihato mayā // (13.2) Par.?
gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi / (14.1) Par.?
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasam // (14.2) Par.?
bhagavañ śabdam ālakṣya mayā gajajighāṃsunā / (15.1) Par.?
visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // (15.2) Par.?
sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ / (16.1) Par.?
bhagavantāv ubhau śocann andhāv iti vilapya ca // (16.2) Par.?
ajñānād bhavataḥ putraḥ sahasābhihato mayā / (17.1) Par.?
śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // (17.2) Par.?
sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ / (18.1) Par.?
mām uvāca mahātejāḥ kṛtāñjalim upasthitam // (18.2) Par.?
yady etad aśubhaṃ karma na sma me kathayeḥ svayam / (19.1) Par.?
phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // (19.2) Par.?
kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ / (20.1) Par.?
jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // (20.2) Par.?
ajñānāddhi kṛtaṃ yasmād idaṃ tenaiva jīvasi / (21.1) Par.?
api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān // (21.2) Par.?
naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata / (22.1) Par.?
adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // (22.2) Par.?
rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam / (23.1) Par.?
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // (23.2) Par.?
athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau / (24.1) Par.?
asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // (24.2) Par.?
tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau / (25.1) Par.?
nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // (25.2) Par.?
na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika / (26.1) Par.?
kiṃ nu nāliṅgase putra sukumāra vaco vada // (26.2) Par.?
kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam / (27.1) Par.?
adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // (27.2) Par.?
ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ / (28.1) Par.?
ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // (28.2) Par.?
kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim / (29.1) Par.?
bhojayiṣyaty akarmaṇyam apragraham anāyakam // (29.2) Par.?
imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm / (30.1) Par.?
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // (30.2) Par.?
tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati / (31.1) Par.?
śvo mayā saha gantāsi jananyā ca samedhitaḥ // (31.2) Par.?
ubhāv api ca śokārtāv anāthau kṛpaṇau vane / (32.1) Par.?
kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // (32.2) Par.?
tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm / (33.1) Par.?
kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // (33.2) Par.?
apāpo 'si yathā putra nihataḥ pāpakarmaṇā / (34.1) Par.?
tena satyena gacchāśu ye lokāḥ śastrayodhinām // (34.2) Par.?
yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ / (35.1) Par.?
hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // (35.2) Par.?
yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ / (36.1) Par.?
nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // (36.2) Par.?
yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā / (37.1) Par.?
bhūmidasyāhitāgneś ca ekapatnīvratasya ca // (37.2) Par.?
gosahasrapradātṝṇāṃ yā yā gurubhṛtām api / (38.1) Par.?
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka / (38.2) Par.?
na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // (38.3) Par.?
evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt / (39.1) Par.?
tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // (39.2) Par.?
sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ / (40.1) Par.?
āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // (40.2) Par.?
sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt / (41.1) Par.?
bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // (41.2) Par.?
evam uktvā tu divyena vimānena vapuṣmatā / (42.1) Par.?
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // (42.2) Par.?
sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā / (43.1) Par.?
mām uvāca mahātejāḥ kṛtāñjalim upasthitam // (43.2) Par.?
adyaiva jahi māṃ rājan maraṇe nāsti me vyathā / (44.1) Par.?
yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // (44.2) Par.?
tvayā tu yad avijñānān nihato me sutaḥ śuciḥ / (45.1) Par.?
tena tvām abhiśapsyāmi suduḥkham atidāruṇam // (45.2) Par.?
putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam / (46.1) Par.?
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // (46.2) Par.?
tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ / (47.1) Par.?
yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // (47.2) Par.?
yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā / (48.1) Par.?
na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // (48.2) Par.?
cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate / (49.1) Par.?
dūtā vaivasvatasyaite kausalye tvarayanti mām // (49.2) Par.?
atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye / (50.1) Par.?
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam // (50.2) Par.?
na te manuṣyā devās te ye cāruśubhakuṇḍalam / (51.1) Par.?
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // (51.2) Par.?
padmapattrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam / (52.1) Par.?
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // (52.2) Par.?
sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca / (53.1) Par.?
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // (53.2) Par.?
nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam / (54.1) Par.?
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // (54.2) Par.?
ayam ātmabhavaḥ śoko mām anātham acetanam / (55.1) Par.?
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // (55.2) Par.?
hā rāghava mahābāho hā mamāyāsanāśana / (56.1) Par.?
rājā daśarathaḥ śocañ jīvitāntam upāgamat // (56.2) Par.?
tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ / (57.1) Par.?
gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ // (57.2) Par.?
Duration=0.15639901161194 secs.