Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ / (1.1) Par.?
bharadvājāśramaṃ prāpya vavande niyato munim // (1.2) Par.?
so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam / (2.1) Par.?
śṛṇoṣi kaccid bhagavan subhikṣānāmayaṃ pure / (2.2) Par.?
kaccicca yukto bharato jīvantyapi ca mātaraḥ // (2.3) Par.?
evam uktastu rāmeṇa bharadvājo mahāmuniḥ / (3.1) Par.?
pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat // (3.2) Par.?
paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate / (4.1) Par.?
pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe // (4.2) Par.?
tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam / (5.1) Par.?
strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam // (5.2) Par.?
padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam / (6.1) Par.?
svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram // (6.2) Par.?
dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya / (7.1) Par.?
kaikeyīvacane yuktaṃ vanyamūlaphalāśanam // (7.2) Par.?
sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam / (8.1) Par.?
samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā // (8.2) Par.?
sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava / (9.1) Par.?
yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam // (9.2) Par.?
brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān / (10.1) Par.?
mārīcadarśanaṃ caiva sītonmathanam eva ca // (10.2) Par.?
kabandhadarśanaṃ caiva pampābhigamanaṃ tathā / (11.1) Par.?
sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā // (11.2) Par.?
mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca / (12.1) Par.?
viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ / (12.2) Par.?
yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ // (12.3) Par.?
saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ / (13.1) Par.?
yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ // (13.2) Par.?
samāgamaśca tridaśair yathā dattaśca te varaḥ / (14.1) Par.?
sarvaṃ mamaitad viditaṃ tapasā dharmavatsala // (14.2) Par.?
aham apyatra te dadmi varaṃ śastrabhṛtāṃ vara / (15.1) Par.?
arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi // (15.2) Par.?
tasya tacchirasā vākyaṃ pratigṛhya nṛpātmajaḥ / (16.1) Par.?
bāḍham ityeva saṃhṛṣṭaḥ śrīmān varam ayācata // (16.2) Par.?
akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ / (17.1) Par.?
bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ // (17.2) Par.?
niṣphalāḥ phalinaścāsan vipuṣpāḥ puṣpaśālinaḥ / (18.1) Par.?
śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ // (18.2) Par.?
Duration=0.10751008987427 secs.