Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 20, 21.3 evamāpyāyitā mantrā bhṛtyavatphaladāyakāḥ //
GarPur, 1, 22, 13.2 nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ //
GarPur, 1, 23, 50.2 guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret //
GarPur, 1, 35, 9.2 śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat //
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 45, 23.1 pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat /
GarPur, 1, 47, 15.1 karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 47, 17.2 śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet //
GarPur, 1, 48, 14.2 pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī //
GarPur, 1, 61, 2.1 sampūjyamāno lokaistu guruvaddṛśyate śaśī /
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 17.1 viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
GarPur, 1, 70, 10.2 tathāpare 'ruṣkarakaṇṭakāripuṣpatviṣo hiṅgulavattviṣo 'nye //
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 88, 23.1 avidyāpyupakārāya viṣavajjāyate nṛṇām /
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 107, 22.1 mṛtena śudhyate sūtiḥ mṛtavajjātakaṃ janau /
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 16.2 kiṃ punastu mahīpālaḥ putravatpālayanprajāḥ //
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 113, 29.2 svāmivatprākkṛtaṃ karma vidadhāti tadanyathā //
GarPur, 1, 113, 62.2 sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravatparivartate //
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 115, 45.2 utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat //
GarPur, 1, 127, 7.2 krodhena ca yathā śāntiryathā vittamavaddhanāt //
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
GarPur, 1, 143, 48.1 tatra rājyaṃ cakārātha putravat pālayanprajāḥ /
GarPur, 1, 150, 12.1 kāsaśvasitavacchīrṇamarmacchedarujārditaḥ /
GarPur, 1, 152, 4.1 rasādiśoṣaṇācchoṣo rogarāḍiti rājavat /
GarPur, 1, 154, 5.1 śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat /
GarPur, 1, 154, 15.1 srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
GarPur, 1, 155, 27.1 bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ /
GarPur, 1, 159, 23.1 sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam /
GarPur, 1, 159, 26.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
GarPur, 1, 159, 32.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
GarPur, 1, 160, 5.2 valmīkavat samutsrāvī hyagnimāndyaṃ ca jāyate //
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 160, 26.2 kaphavanmedasāṃ vṛddhir mṛdutālaphalopamaḥ //
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 160, 40.2 tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca //
GarPur, 1, 160, 47.1 gulmo gabhīraḥ kaṭhino gururgarbhasthabālavat /
GarPur, 1, 160, 54.1 kadāpi garbhavadgulmaḥ sarve te ratisambhavāḥ /
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 10.2 gavākṣavacchirājālairudaraṃ guḍguḍāyate //
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
GarPur, 1, 161, 28.2 plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam //
GarPur, 1, 162, 15.2 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam //
GarPur, 1, 163, 1.3 syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat //
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 21.1 pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
GarPur, 1, 164, 6.1 bhasmācchāditavatkuryādbāhyaṃ kuṣṭhamudāhṛtam /
GarPur, 1, 164, 16.1 asaṃchannam adaraṇaṃ kṛmivatsyādudumbaram /
GarPur, 1, 164, 23.2 dīrghapratānadūrvāvadatasīkusumacchavi //
GarPur, 1, 164, 37.1 vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat /
GarPur, 1, 166, 49.2 jñeyaḥ kroṣṭukaśīrṣastu sthūlakroṣṭukaśīrṣavat //