Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Architecture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu / (1.2) Par.?
catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam // (1.3) Par.?
catuṣkoṇaṃ caturbhiśca dvārāṇi sūryasaṃkhyayā / (2.1) Par.?
catvāriṃśāṣṭabhiścaiva bhittīnāṃ kalpanā bhavet // (2.2) Par.?
ūrdhvakṣetrasamā jaṅghā jaṅghārdhadviguṇaṃ bhavet / (3.1) Par.?
garbhavistāravistīrṇaḥ śukāṅghriśca vidhīyate // (3.2) Par.?
tattribhāgena kartavyaḥ pañcabhāgena vā punaḥ / (4.1) Par.?
nirgamastu śukāṅghreśca ucchrāyaḥ śikharārdhagaḥ // (4.2) Par.?
caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam / (5.1) Par.?
caturthe punarasyaiva kaṇṭham ā mūlasādhanam // (5.2) Par.?
athavāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam / (6.1) Par.?
tasya madhye caturbhāgamādau garbhaṃ tu kārayet // (6.2) Par.?
caturbhāgena bhittīnāmucchrāyaḥ syātpramāṇataḥ // (7.1) Par.?
dviguṇaḥ śikharocchrāyo bhittyucchrāyācca mānataḥ / (8.1) Par.?
śikharārdhasya cairdhena vidheyāstu pradakṣiṇāḥ // (8.2) Par.?
caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ / (9.1) Par.?
pañcabhāgena saṃbhajya garbhamānaṃ vicakṣaṇaḥ // (9.2) Par.?
bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ / (10.1) Par.?
garbhasūtrasamo bhāgādagrato mukhamaṇḍapaḥ // (10.2) Par.?
etatsāmānyamuddiṣṭaṃ prāsādasya hi lakṣaṇam / (11.1) Par.?
liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet // (11.2) Par.?
dviguṇena bhaved garbhaḥ samantācchaunaka dhruvam / (12.1) Par.?
taddvidhā ca bhaved bhītir jaṅghā tadvistarārdhagā // (12.2) Par.?
dviguṇaṃ śikharaṃ proktaṃ jaṅghāyāścaiva śaunaka / (13.1) Par.?
pīṭhagarbhāvaraṃ karma tanmānena śukāṅghrikam // (13.2) Par.?
nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu / (14.1) Par.?
liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate // (14.2) Par.?
karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet / (15.1) Par.?
vistareṇa samākhyātaṃ dviguṇaṃ svecchayā bhavet // (15.2) Par.?
dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet / (16.1) Par.?
pādikaṃ śeṣikaṃ bhittirdvārārdhena parigrahāt // (16.2) Par.?
tadvistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet / (17.1) Par.?
śukāṅghriḥ pūrvavajjñeyā nirgamocchrāyakaṃ bhavet // (17.2) Par.?
maṇḍape mānametattu svarūpaṃ cāparaṃ vade / (18.1) Par.?
traivedaṃ kārayetkṣetraṃ yatra tiṣṭhanti devatāḥ // (18.2) Par.?
itthaṃ kṛtena mānena bāhyabhāgavinirgatam / (19.1) Par.?
nemiḥ pādena vistīrṇā prāsādasya samantataḥ // (19.2) Par.?
garbhaṃ tu dviguṇaṃ kuryānnemyā mānaṃ bhavediha / (20.1) Par.?
sa eva bhitter utsedhaḥ śikharo dviguṇo mataḥ // (20.2) Par.?
prāsādānāṃ ca vakṣyāmi mānaṃ yoniṃ ca mānataḥ / (21.1) Par.?
vairājaḥ puṣpakākhyaśca kailāso mālikāhvayaḥ // (21.2) Par.?
triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ / (22.1) Par.?
prathamaścaturaśro hi dvitīyastu tadāyataḥ // (22.2) Par.?
vṛtto vṛttāyataś cānyo 'ṣṭāśraśceha ca pañcamaḥ / (23.1) Par.?
etebhya eva sambhūtāḥ prāsādāḥ sumanoharāḥ // (23.2) Par.?
sarvaprakṛtibhūtebhyaścatvāriṃśattathaiva ca / (24.1) Par.?
meruśca mandaraścaiva vimānaśca tathāparaḥ // (24.2) Par.?
bhadrakaḥ sarvatābhadro rucako nandanastathā / (25.1) Par.?
nandivardhanasaṃjñaśca śrīvatsaśca navetyamī // (25.2) Par.?
caturaśrāḥ samudbhūtā vairājāditi gamyatām / (26.1) Par.?
valabhī gṛharājaśca śālāgṛhaṃ ca mandiram // (26.2) Par.?
vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā / (27.1) Par.?
uttambhaṃ śibikā veśma navaite puṣpakodbhavāḥ // (27.2) Par.?
valayo dundubhiḥ padmo mahāpadmastathāparaḥ / (28.1) Par.?
mukulī cāsya uṣṇīṣī śaṅkhaśca kalaśastathā // (28.2) Par.?
guvāvṛkṣas tathānyaśca vṛttāḥ kailāsasambhavāḥ / (29.1) Par.?
gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ // (29.2) Par.?
bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ / (30.1) Par.?
vṛttāyatāḥ samudbhūtā navaite maṇikāhvayāt // (30.2) Par.?
vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam / (31.1) Par.?
vakraḥ svastikakhaḍgau ca gadā śrīvṛkṣa eva ca // (31.2) Par.?
vijayo nāmataḥ śvetas triviṣṭapasamudbhavāḥ / (32.1) Par.?
trikoṇaṃ padmamardhenduścatuṣkoṇaṃ dviraṣṭakam // (32.2) Par.?
yatra tatra vidhātavyaṃ saṃsthānaṃ maṇḍapasya tu / (33.1) Par.?
rājyaṃ ca vibhavaś caivaḥ hyāyurvardhanameva ca // (33.2) Par.?
putralābhaḥ striyaḥ puṣṭistrikoṇādikramādbhavet / (34.1) Par.?
kuryāddhajādikaṃ khyātadvāri garbhagṛhaṃ tathā // (34.2) Par.?
maṇḍapaḥ samasaṃkhyābhirguṇitaḥ sūtrakastathā / (35.1) Par.?
maṇḍapasya caturthāṃśādbhadraḥ kāryo vijānatā // (35.2) Par.?
spardhāgavākṣakopeto nirgavākṣo 'thavā bhavet / (36.1) Par.?
sārdhabhittipramāṇena bhittimānena vā punaḥ // (36.2) Par.?
bhitterdvaiguṇyato vāpi kartavyā maṇḍapāḥ kvacit / (37.1) Par.?
prāsāde mañcarī kāryā citrā viṣamabhūmikā // (37.2) Par.?
parimāṇavirodhena rekhāvaiṣamyabhūṣitā / (38.1) Par.?
ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ // (38.2) Par.?
śataśṛṅgasamāyukto meruḥ prāsāda uttamaḥ / (39.1) Par.?
maṇḍapāstasya kartavyā bhadraistribhir alaṃkṛtāḥ // (39.2) Par.?
ghacanākāramānānāṃ bhinnābhinnā bhavanti te / (40.1) Par.?
kiyanto yeṣu cādhārā nirādhārāśca kecana // (40.2) Par.?
praticchandakabhedena prāsādāḥ sambhavanti te / (41.1) Par.?
anyonyāsaṃkarāsteṣāṃ ghaṭanānāmabhedataḥ // (41.2) Par.?
devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ / (42.1) Par.?
prāsāde niyamo nāsti devatānāṃ svayambhuvām // (42.2) Par.?
tāneva devatānāṃ ca pūrvamānena kārayet / (43.1) Par.?
caturaśrāyatās tatra catuṣkoṇasamanvitāḥ // (43.2) Par.?
candraśālānvitā kāryā bherīśikharasaṃyutā / (44.1) Par.?
purato vāhanānāṃ ca kartavyā lagna maṇḍapāḥ // (44.2) Par.?
nāṭyaśālā ca kartavyā dvāradeśasamāśrayā / (45.1) Par.?
prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi // (45.2) Par.?
dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak / (46.1) Par.?
kiṃcid adūrataḥ kāryā maṭhāstatropajīvinām // (46.2) Par.?
prāvṛtā jagatī kāryā phalapuṣpajalānvitā / (47.1) Par.?
prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ / (47.2) Par.?
vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt // (47.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ // (48.1) Par.?
Duration=0.16123986244202 secs.