Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Ratnaṭīkā
Sūryaśataka
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Sūryaśatakaṭīkā
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 265, 5.1 sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ /
MBh, 7, 143, 18.1 tapanīyanibhau citrau kalpavṛkṣāvivādbhutau /
MBh, 14, 58, 6.2 vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ //
Rāmāyaṇa
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Amarakośa
AKośa, 1, 60.1 saṃtānaḥ kalpavṛkṣaśca puṃsi vā haricandanam /
Bodhicaryāvatāra
BoCA, 3, 19.2 bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 26.2 kalpavṛkṣaprasūtāni phalāni kusumāni vā //
Daśakumāracarita
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Kumārasaṃbhava
KumSaṃ, 6, 6.2 ratnākṣasūtrāḥ pravrajyāṃ kalpavṛkṣā ivāśritāḥ //
KumSaṃ, 8, 68.1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
KumSaṃ, 8, 75.1 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
Kūrmapurāṇa
KūPur, 1, 27, 36.2 praṇaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit //
KūPur, 1, 27, 38.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
Liṅgapurāṇa
LiPur, 1, 39, 31.1 pranaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacitkvacit /
LiPur, 1, 39, 35.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
Meghadūta
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
Sūryaśataka
SūryaŚ, 1, 10.2 yuṣmākaṃ te svacittaprathitapṛthutaraprārthanākalpavṛkṣāḥ kalpantāṃ nirvikalpaṃ dinakarakiraṇāḥ ketavaḥ kalmaṣasya //
Bhāratamañjarī
BhāMañj, 1, 261.1 sa jātaḥ pūrṇacandrāḥ kalpavṛkṣa ivodgataḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 7, 264.2 saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline //
Garuḍapurāṇa
GarPur, 1, 55, 3.2 uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ //
Kathāsaritsāgara
KSS, 2, 4, 141.2 mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat //
KSS, 4, 2, 18.1 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
KSS, 4, 2, 22.1 tacchrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam /
KSS, 4, 2, 34.1 ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
KSS, 4, 2, 38.1 dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
Rasaratnākara
RRĀ, Ras.kh., 8, 88.2 biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 4.0 svaṃ ca cittaṃ ca svacittaṃ tasya prathitā pṛthutarā pṛthvī sā cāsau prārthanā ca tasyāḥ kalpavṛkṣāḥ //
Ānandakanda
ĀK, 1, 12, 103.2 kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ //
ĀK, 1, 14, 4.2 kalpavṛkṣo mahālakṣmīr airāvatamahāgajaḥ //
Gheraṇḍasaṃhitā
GherS, 6, 5.1 tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam /
Haribhaktivilāsa
HBhVil, 5, 134.1 śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 34.1 kalpavṛkṣasamākīrṇā rohītakasamākulā /
SkPur (Rkh), Revākhaṇḍa, 8, 21.1 kalpavṛkṣasamākīrṇaṃ dhvajaṣaṣṭivibhūṣitam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //