Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubham / (1.1) Par.?
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // (1.2) Par.?
saṃsāraduḥkhanirmokṣam anumode śarīriṇām / (2.1) Par.?
bodhisattvatvabuddhatvam anumode ca tāyinām // (2.2) Par.?
cittotpādasamudrāṃśca sarvasattvasukhāvahān / (3.1) Par.?
sarvasattvahitādhānān anumode ca śāsinām // (3.2) Par.?
sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ / (4.1) Par.?
dharmapradīpaṃ kurvantu mohād duḥkhaprapātinām // (4.2) Par.?
nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ / (5.1) Par.?
kalpānanantāṃstiṣṭhantu mā bhūd andhamidaṃ jagat // (5.2) Par.?
evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham / (6.1) Par.?
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // (6.2) Par.?
glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca / (7.1) Par.?
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // (7.2) Par.?
kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ / (8.1) Par.?
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // (8.2) Par.?
daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ / (9.1) Par.?
nānopakaraṇākārair upatiṣṭheyamagrataḥ // (9.2) Par.?
ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham / (10.1) Par.?
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // (10.2) Par.?
sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ / (11.1) Par.?
tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatām // (11.2) Par.?
yathāsukhīkṛtaścātmā mayāyaṃ sarvadehinām / (12.1) Par.?
ghnantu nindantu vā nityamākirantu ca pāṃsubhiḥ // (12.2) Par.?
krīḍantu mama kāyena hasantu vilasantu ca / (13.1) Par.?
dattastebhyo mayā kāyaścintayā kiṃ mayānayā // (13.2) Par.?
kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham / (14.1) Par.?
anarthaḥ kasyacinmā bhūn māmālambya kadācana // (14.2) Par.?
yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet / (15.1) Par.?
teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye // (15.2) Par.?
abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ / (16.1) Par.?
utprāsakās tathānye'pi sarve syur bodhibhāginaḥ // (16.2) Par.?
anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām / (17.1) Par.?
pārepsūnāṃ ca nodbhūtaḥ setuḥ saṃkrama eva ca // (17.2) Par.?
dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham / (18.1) Par.?
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām // (18.2) Par.?
cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ / (19.1) Par.?
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām // (19.2) Par.?
pṛthivyādīni bhūtāni niḥśeṣākāśavāsinām / (20.1) Par.?
sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // (20.2) Par.?
evamākāśaniṣṭhasya sattvadhātoranekadhā / (21.1) Par.?
bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ // (21.2) Par.?
yathā gṛhītaṃ sugatairbodhicittaṃ purātanaiḥ / (22.1) Par.?
te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ // (22.2) Par.?
tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite / (23.1) Par.?
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam // (23.2) Par.?
evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ / (24.1) Par.?
punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet // (24.2) Par.?
adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ / (25.1) Par.?
adya buddhakule jāto buddhaputro'smi sāmpratam // (25.2) Par.?
tathādhunā mayā kāryaṃ svakulocitakāriṇām / (26.1) Par.?
nirmalasya kulasyāsya kalaṅko na bhavedyathā // (26.2) Par.?
andhaḥ saṃkarakūṭebhyo yathā ratnamavāpnuyāt / (27.1) Par.?
tathā kathaṃcidapyetad bodhicittaṃ mamoditam // (27.2) Par.?
jaganmṛtyuvināśāya jātametadrasāyanam / (28.1) Par.?
jagaddāridryaśamanaṃ nidhānamidamakṣayam // (28.2) Par.?
jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamam / (29.1) Par.?
bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ // (29.2) Par.?
durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām / (30.1) Par.?
jagatkleśoṣmaśamana uditaścittacandramāḥ // (30.2) Par.?
jagadajñānatimiraprotsāraṇamahāraviḥ / (31.1) Par.?
saddharmakṣīramathanān navanītaṃ samutthitam // (31.2) Par.?
sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ / (32.1) Par.?
sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam // (32.2) Par.?
jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā / (33.1) Par.?
purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ // (33.2) Par.?
Duration=0.11546492576599 secs.