Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāratamañjarī
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 22.1 ākālikā nirghātabhūmikamparāhudarśanolkāḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 25.0 anyatra rāhudarśanāt //
Buddhacarita
BCar, 2, 46.2 śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā //
BCar, 9, 28.2 taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram //
Carakasaṃhitā
Ca, Indr., 12, 69.2 madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam //
Mahābhārata
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 81, 166.1 saṃnihityām upaspṛśya rāhugraste divākare /
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 12, 183, 8.1 rāhugrastasya somasya yathā jyotsnā na bhāsate /
Rāmāyaṇa
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Su, 1, 154.1 taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva /
Rām, Su, 17, 13.2 paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām //
Rām, Su, 33, 78.2 aśobhata viśālākṣyā rāhumukta ivoḍurāṭ /
Rām, Su, 34, 4.2 babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ //
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Agnipurāṇa
AgniPur, 19, 6.2 rāhuprabhṛtayastasyāṃ saiṃhikeyā iti śrutāḥ //
Amarakośa
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.1 ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu /
Kūrmapurāṇa
KūPur, 1, 32, 31.1 saṃnihatyāmupaspṛśya rāhugraste divākare /
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
Matsyapurāṇa
MPur, 107, 12.2 rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇusmṛti
ViSmṛ, 64, 7.1 rāhudarśanavarjam //
ViSmṛ, 77, 8.2 tayor api ca kartavyaṃ yadi syād rāhudarśanam //
ViSmṛ, 77, 9.1 rāhudarśanadattaṃ hi śrāddham ācandratārakam /
Yājñavalkyasmṛti
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Abhidhānacintāmaṇi
AbhCint, 2, 39.1 rāhugrāso 'rkendvorgraha uparāga upaplavaḥ /
Bhāratamañjarī
BhāMañj, 7, 575.2 kurvanghaṭotkaco reje rāhujṛmbhāvijṛmbhitam //
Rasārṇava
RArṇ, 12, 180.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Tantrāloka
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
Ānandakanda
ĀK, 1, 23, 399.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Caurapañcaśikā
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 23.1 snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane /
ParDhSmṛti, 12, 30.1 sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 142, 95.2 kurukṣetre tu rājendra rāhugraste divākare //