Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 17.1 ekā tisro vā dīkṣās tisra upasadaḥ sutyam ahar uttamam //
ĀśvŚS, 4, 3, 1.1 tadahaḥ prāyaṇīyeṣṭiḥ /
ĀśvŚS, 4, 6, 3.13 samudre antarāya vo vicakṣaṇaṃ trir ahno nāma sūryasya manvata /
ĀśvŚS, 4, 8, 13.1 rājakrayādyahaḥsaṃkhyānenaikāhānāṃ tisraḥ //
ĀśvŚS, 4, 12, 2.4 trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu /
ĀśvŚS, 4, 12, 2.5 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām /
ĀśvŚS, 4, 12, 2.9 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī /
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
ĀśvŚS, 4, 12, 2.21 ūrdhvāṃ diśām rantir āśā oṣadhīnāṃ saṃvatsareṇa savitā no ahnām /
ĀśvŚS, 7, 1, 3.0 etenāhnā sutyāni //
ĀśvŚS, 7, 1, 11.0 sarvāhargaṇeṣu tāyamānarūpāṇāṃ prathamād ahnaḥ pravartete abhyāsātipraiṣau //
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 1, 16.0 tāni sarvāṇi sarvatrānyatrāhna uttamāt //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 14.1 agniṣṭoma idam ahaḥ //
ĀśvŚS, 9, 1, 2.0 siddhair ahobhir ahnām atideśaḥ //
ĀśvŚS, 9, 1, 2.0 siddhair ahobhir ahnām atideśaḥ //
ĀśvŚS, 9, 2, 5.1 vaiśvadevyā sthāne prathamaṃ pṛṣṭhyāhaḥ /
ĀśvŚS, 9, 2, 5.3 aikāhikā hotrāḥ sarvatra prathamasāmpātikeṣv ahaḥsv ekāhībhavatsu //
ĀśvŚS, 9, 2, 9.0 uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 14.0 dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi //
ĀśvŚS, 9, 2, 15.1 tṛtīye ahany upāṃśv antaryāmau hutvā paurṇadarvam /
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
ĀśvŚS, 9, 3, 26.0 agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram //
ĀśvŚS, 9, 8, 25.0 ṛṣistomā vrātyastomāś ca pṛṣṭhyāhāni //
ĀśvŚS, 9, 8, 26.0 nākasad ṛtustomā dikstomāś ca abhiplavāhāni //