Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sattra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16354
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sattrāṇām // (1) Par.?
uktā dīkṣopasadaḥ // (2) Par.?
etenāhnā sutyāni // (3) Par.?
prātaranuvākādyudavasānīyāntāny antyāni // (4) Par.?
patnīsaṃyājāntānītarāṇi // (5) Par.?
drapsaprāśanasakhyavisarjane tv antya eva // (6) Par.?
dhruvāḥ śastrāṇām ātānāḥ // (7) Par.?
sūktāny eva sūktasthāneṣv ahīneṣu // (8) Par.?
daivatena vyavasthāḥ // (9) Par.?
tṛcāḥ prauge // (10) Par.?
sarvāhargaṇeṣu tāyamānarūpāṇāṃ prathamād ahnaḥ pravartete abhyāsātipraiṣau // (11) Par.?
ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt // (12) Par.?
dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām // (13) Par.?
jātavedase sunavāma somam ity āgnimārute jātavedasyānām // (14) Par.?
ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva // (15) Par.?
tāni sarvāṇi sarvatrānyatrāhna uttamāt // (16) Par.?
vaikalpikāny agniṣṭome ahargaṇamadhyagate // (17) Par.?
agniṣṭomāyaneṣu vā // (18) Par.?
anyāny abhyāsātipraiṣābhyām iti kautso vikṛtau tadguṇabhāvāt // (19) Par.?
nityāni hotur iti gautamaḥ saṃghātādāv anupravṛttatvād acyutaśabdatvāc ca // (20) Par.?
hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya // (21) Par.?
pragāthatṛcasūktāgameṣv aikāhikaṃ tāvad uddharet // (22) Par.?
Duration=0.0783851146698 secs.