Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 99.1 tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi //
SDhPS, 1, 99.1 tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 106.1 tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan //
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 120.1 atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 131.2 adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti //
SDhPS, 1, 132.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma /
SDhPS, 1, 133.1 vimalanetro nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 1, 134.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
SDhPS, 1, 141.1 paścimakaśca teṣāṃ dīpaṃkaro 'bhūttathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 2, 2.2 gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham /
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 4.1 durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām //
SDhPS, 2, 6.1 mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 8.1 mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 9.2 paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 11.1 sarvadharmānapi śāriputra tathāgata eva deśayati //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 13.1 teṣu dharmeṣu tathāgata eva pratyakṣo 'parokṣaḥ //
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 73.2 yadidānīṃ tvaṃ śāriputra yāvat traitīyakamapi tathāgatamadhyeṣase //
SDhPS, 2, 83.2 kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 86.1 durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam //
SDhPS, 2, 88.1 atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.2 yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 90.2 yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 91.1 tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 91.1 tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 92.1 tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 92.1 tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 93.1 tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 93.1 tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 94.1 tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 94.1 tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 97.2 tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 104.1 yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 106.1 ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 108.1 ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 2, 119.1 anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti //
SDhPS, 2, 121.1 na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 3, 47.1 so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati //
SDhPS, 3, 48.1 kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate /
SDhPS, 3, 51.1 te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā //
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 59.1 sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 62.1 tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati //
SDhPS, 3, 63.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 170.1 tatra śāriputra tathāgata evaṃ paśyati /
SDhPS, 3, 172.1 tatra śāriputra tathāgata evaṃ paśyati /
SDhPS, 3, 172.2 sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam /
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 3, 190.1 abhiśraddadhitvā ca tathāgataśāsane 'bhiyujyante udyogamāpadyante //
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 200.2 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati /
SDhPS, 3, 200.3 anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ //
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 3, 203.1 sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 123.1 evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ //
SDhPS, 4, 124.1 tathāgataśca asmākamevaṃ vadati /
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 4, 134.1 bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati //
SDhPS, 4, 136.2 etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe //
SDhPS, 4, 137.1 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ //
SDhPS, 4, 138.1 tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ //
SDhPS, 4, 140.2 upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti //
SDhPS, 4, 141.2 yathā vayaṃ bhagavato bhūtāḥ putrā bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 3.1 ete ca kāśyapa tathāgatasya bhūtā guṇāḥ //
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 7.1 sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati //
SDhPS, 5, 8.1 tathāgatajñānenopanikṣipati //
SDhPS, 5, 10.1 sarvadharmārthagatiṃ ca tathāgato vyavalokayati //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 19.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
SDhPS, 5, 25.1 tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 5, 34.2 tathāgata eva kāśyapa tān sattvāṃstathā jānāti ye ca te yathā ca te yādṛśāśca te //
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 41.2 durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti //
SDhPS, 5, 87.1 punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 153.1 teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati //
SDhPS, 5, 155.1 tatra yathāsau mahāvaidya evaṃ tathāgato draṣṭavyaḥ //
SDhPS, 5, 168.1 atha khalu tathāgatastasmai dharmaṃ deśayati //
SDhPS, 5, 176.1 tathāgatasya prajñābhāsamā hyādityacandravat /
SDhPS, 5, 179.2 sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ //
SDhPS, 5, 190.2 tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 12.1 api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 2.0 kiyaccirotpannaḥ sa bhikṣavastathāgato 'bhūt //
SDhPS, 7, 13.0 yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvas tathāgatasya parinirvṛtasyaitāvān sa kālo 'bhūd evamacintya evamapramāṇaḥ //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi //
SDhPS, 7, 23.0 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt //
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 41.1 atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 82.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 103.1 dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastenopasaṃkrāntāḥ //
SDhPS, 7, 112.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 139.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ /
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 176.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 195.1 atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 7, 199.2 imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 7, 201.1 arthino vayaṃ bhagavaṃs tathāgatajñānadarśanena //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 207.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 7, 208.1 tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ //
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 7, 211.1 tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 7, 215.1 vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṃ tenopasaṃkrāmat //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 7, 220.3 sarve ca te tathāgatajñānamanuprāpsyanti //
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 231.1 pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 231.1 pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 232.1 dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 232.1 dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 233.1 dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 233.1 dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 234.1 paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 234.1 paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 235.1 paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 235.1 paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 236.1 uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 236.1 uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 237.1 uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 238.1 ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 242.2 evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 246.1 ekameva tathāgatānāṃ parinirvāṇam //
SDhPS, 7, 248.1 tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 250.3 upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām /
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 7, 275.1 evameva bhikṣavastathāgato 'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ //
SDhPS, 7, 276.1 atha khalu bhikṣavastathāgato 'rhan samyaksaṃbuddha evaṃ paśyati /
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 280.1 yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanty atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati /
SDhPS, 7, 282.1 itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 41.1 parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati //
SDhPS, 8, 67.1 saced asmākamapi bhagavān yatheme 'nye mahāśrāvakā vyākṛtā evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 71.1 tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti //
SDhPS, 8, 93.2 yairnāma asmābhirbhagavaṃstathāgatajñāne 'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma //
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 8, 113.1 te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ /
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 9, 16.1 yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati //
SDhPS, 9, 18.1 tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti //
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 37.1 tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi //
SDhPS, 9, 47.1 ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti //
SDhPS, 9, 60.2 amṛtena yathā siktāḥ sukhitāḥ sama tathāgata //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 8.1 tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 10, 11.2 kīdṛśāḥ khalvapi te sattvā bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā iti /
SDhPS, 10, 12.1 ayaṃ sa kulaputro vā kuladuhitā vā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 18.1 tathāgatadarśī ca veditavyaḥ //
SDhPS, 10, 21.1 tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 24.2 tathāgatābharaṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā veditavyaḥ //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 10, 49.1 bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya kaḥ punarvādaḥ parinirvṛtasya //
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro vā veditavyāḥ //
SDhPS, 10, 51.1 anyalokadhātusthitaiśca tathāgatairavalokitāśca adhiṣṭhitāśca //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 55.1 na ca tasminnavaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 70.2 paramasaṃdhābhāṣitavivaraṇo hyayaṃ dharmaparyāyastathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 75.1 katamacca bhaiṣajyarāja tathāgatalayanam /
SDhPS, 10, 75.2 sarvasattvamaitrīvihāraḥ khalu punarbhaiṣajyarāja tathāgatalayanam //
SDhPS, 10, 77.1 katamacca bhaiṣajyarāja tathāgatacīvaram /
SDhPS, 10, 77.2 mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram //
SDhPS, 10, 79.1 katamacca bhaiṣajyarāja tathāgatasya dharmāsanam /
SDhPS, 10, 79.2 sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam //
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 14.1 tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt //
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 19.1 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitadadhiṣṭhānamabhūt /
SDhPS, 11, 22.1 tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ //
SDhPS, 11, 24.2 paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena //
SDhPS, 11, 25.2 tasya khalu punarmahāpratibhāna bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya praṇidhānaṃ gurukamabhūt //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 28.1 tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti //
SDhPS, 11, 30.2 tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai //
SDhPS, 11, 30.2 tānapi tāvad bhagavaṃstathāgatātmabhāvāṃstathāgatanirmitān sarvān vandāmahai //
SDhPS, 11, 45.1 atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma /
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 50.1 āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma //
SDhPS, 11, 53.1 tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 55.1 tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 70.1 tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 78.1 evaṃ te tathāgatāḥ sarve svān svānupasthāyakān saṃpreṣayāmāsuḥ //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 90.1 tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma //
SDhPS, 11, 90.1 tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 91.2 ihaiva bhagavān śākyamunistathāgato niṣīdatu //
SDhPS, 11, 92.1 atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham //
SDhPS, 11, 92.1 atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham //
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
SDhPS, 11, 94.2 dūrasthā vayamābhyāṃ tathāgatābhyām //
SDhPS, 11, 95.1 yannūnaṃ vayamapi tathāgatānubhāvena vaihāyasamabhyudgacchema iti //
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 97.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma /
SDhPS, 11, 98.1 saṃmukhībhūtastathāgataḥ //
SDhPS, 11, 99.1 parinirvāyitukāmo bhikṣavastathāgata imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamupanikṣipya //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 174.1 devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 179.1 devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati //
SDhPS, 11, 189.1 yasmiṃśca buddhakṣetra upapatsyate tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham //
SDhPS, 11, 190.1 atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ //
SDhPS, 11, 191.1 sa taṃ prabhūtaratnaṃ tathāgatametadavocat /
SDhPS, 11, 192.1 atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 227.1 yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ /
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 11, 245.1 ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 2.1 vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ saṃprakāśayiṣyāmaḥ //
SDhPS, 12, 8.1 vayamapīmaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya paścime kāle paścime samaye api tvanyāsu lokadhātuṣu //
SDhPS, 12, 11.2 kiṃ tvaṃ gautami durmanasvinī sthitā tathāgataṃ vyavalokayasi /
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 16.1 sa ca gautami sarvasattvapriyadarśanastathāgato 'rhan samyaksaṃbuddhastāni ṣaḍ bodhisattvasahasrāṇi paraṃparāvyākaraṇena vyākariṣyatyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 12, 21.1 aparimitaṃ ca tasya bhagavato raśmiśatasahasraparipūrṇadhvajasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //
SDhPS, 13, 53.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye saddharmavipralope vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayitukāmaḥ sukhasthito bhavati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 105.1 atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 119.1 atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 126.1 sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 13, 130.1 tadidaṃ tathāgatenādya saṃprakāśitamiti //
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 15.1 añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma //
SDhPS, 14, 15.1 añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 17.1 tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt //
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.3 evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ /
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //
SDhPS, 14, 71.1 eṣa ca bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddho vyākariṣyati //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 109.1 kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ /
SDhPS, 14, 109.2 ananyathāvādī tathāgata iti //
SDhPS, 14, 110.1 tathāgata evaitamarthaṃ jānīyāt //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
SDhPS, 15, 1.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 2.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 3.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 5.1 vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ //
SDhPS, 15, 7.1 vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ //
SDhPS, 15, 9.1 vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti //
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 25.1 tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati /
SDhPS, 15, 27.1 yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati /
SDhPS, 15, 29.1 sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 30.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 31.2 dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam //
SDhPS, 15, 33.1 na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti //
SDhPS, 15, 34.1 pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 37.1 yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti //
SDhPS, 15, 37.1 yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti //
SDhPS, 15, 38.1 tāvaccirābhisaṃbuddho 'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ //
SDhPS, 15, 39.1 aparinirvṛtas tathāgataḥ parinirvāṇam ādarśayati vaineyavaśena //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 44.4 āsannā vayaṃ tathāgatasyeti //
SDhPS, 15, 45.1 vīryaṃ nārabheyustraidhātukānniḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ //
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 48.2 durlabhaprādurbhāvā hi bhikṣavastathāgatā iti //
SDhPS, 15, 49.1 te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti //
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //
SDhPS, 15, 50.1 apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya //
SDhPS, 15, 51.1 teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti //
SDhPS, 15, 52.1 etamarthaṃ viditvā tathāgato 'parinirvāyanneva parinirvāṇam ārocayati sattvānāṃ vaineyavaśam upādāya //
SDhPS, 15, 53.1 tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati //
SDhPS, 15, 54.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 16, 1.1 asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto 'bhūt //
SDhPS, 16, 2.2 asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām anutpattikadharmakṣāntirutpannā //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 23.1 ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasam antarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ //
SDhPS, 16, 25.1 pṛthak pṛthag gāthābhinirhārair bhūtairbuddhastavais tāṃstathāgatān abhiṣṭuvanti sma //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 17.1 yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyam anuśāsayeyam //
SDhPS, 17, 19.1 samādāpayitvā ca tathāgatapravedite dharmavinaye 'vatārayed grāhayet //
SDhPS, 17, 49.1 tathāgataṃ ca avavādānuśāsakaṃ pratilabhate //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 58.1 śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati //
SDhPS, 18, 59.1 tathāgatāsanānāmapi gandhān ghrāyati //
SDhPS, 18, 60.1 yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti tacca prajānāti //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
SDhPS, 18, 115.1 tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
SDhPS, 18, 152.1 sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati //