Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 13, 44.2 aho śvabhirivāsmābhirghoraḥ sarvakṣayaḥ kṛtaḥ //
BhāMañj, 13, 368.1 tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame /
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 447.1 so 'pi śvā dvīpitāṃ prāptastrasto vyāghrātpunarmunim /
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 601.1 vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ /
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 13, 1666.2 sūkaraḥ kṛkavākuśca jambukaḥ śvā sa jāyate //
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
BhāMañj, 13, 1669.1 bhartṛdveṣī kapirbhūtvā mūṣikaḥ śvāpi jāyate /
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
BhāMañj, 17, 8.1 śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ /
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 23.1 tamabravītsurapatiḥ śunāṃ svarge kuto gatiḥ /
BhāMañj, 17, 23.2 dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate //
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /