Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 3, 10, 1.1 prathamā ha vy uvāsa sā dhenur abhavad yame /
AVŚ, 4, 20, 3.1 divyasya suparṇasya tasya hāsi kanīnikā /
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 4, 34, 4.2 rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti //
AVŚ, 5, 1, 6.2 āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau //
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 5, 8.2 aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā //
AVŚ, 6, 21, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVŚ, 6, 21, 3.2 uta stha keśadṛṃhaṇīr atho ha keśavardhanīḥ //
AVŚ, 6, 24, 1.2 āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam //
AVŚ, 7, 5, 1.2 te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
AVŚ, 7, 38, 5.2 iyaṃ ha mahyaṃ tvām oṣadhir baddhveva nyānayat //
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 8, 9, 5.2 māyā ha jajñe māyāyā māyāyā mātalī pari //
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 8, 9, 18.1 sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta /
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 8, 3.1 tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta /
AVŚ, 10, 8, 3.2 bṛhan ha tasthau rajaso vimāno harito hariṇīr ā viveśa //
AVŚ, 10, 8, 5.2 tasmin hāpitvam icchante ya eṣām eka ekajaḥ //
AVŚ, 10, 8, 28.2 eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ //
AVŚ, 10, 8, 40.2 bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 4, 13.2 yave ha prāṇa āhito 'pāno vrīhir ucyate //
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
AVŚ, 11, 5, 19.2 indro ha brahmacaryeṇa devebhyaḥ svar ābharat //
AVŚ, 11, 8, 6.2 tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata //
AVŚ, 11, 8, 9.2 tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata //
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 4, 31.2 tato ha brahmāṇo vaśām upaprayanti yācitum //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
AVŚ, 13, 3, 26.2 sa ha dyām adhirohati ruho ruroha rohitaḥ //
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 29.1 dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā /
AVŚ, 18, 2, 1.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
AVŚ, 18, 2, 24.2 mā te hāsta tanvaḥ kiṃcaneha //
AVŚ, 18, 2, 48.2 tṛtīyā ha pradyaur iti yasyāṃ pitara āsate //
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /