Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahmacarya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmacārīṣṇaṃś carati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti / (1.1) Par.?
sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti // (1.2) Par.?
brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve / (2.1) Par.?
gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti // (2.2) Par.?
ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ / (3.1) Par.?
taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ // (3.2) Par.?
iyaṃ samit pṛthivī dyaur dvitīyotāntarikṣaṃ samidhā pṛṇāti / (4.1) Par.?
brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti // (4.2) Par.?
pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānas tapasodatiṣṭhat / (5.1) Par.?
tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam // (5.2) Par.?
brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ / (6.1) Par.?
sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat // (6.2) Par.?
brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam / (7.1) Par.?
garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha // (7.2) Par.?
ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca / (8.1) Par.?
te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti // (8.2) Par.?
imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca / (9.1) Par.?
te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā // (9.2) Par.?
arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya / (10.1) Par.?
tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān // (10.2) Par.?
arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme / (11.1) Par.?
tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī // (11.2) Par.?
abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra / (12.1) Par.?
brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ // (12.2) Par.?
agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti / (13.1) Par.?
tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ // (13.2) Par.?
ācāryo mṛtyur varuṇaḥ soma oṣadhayaḥ payaḥ / (14.1) Par.?
jīmūtā āsant satvānas tair idaṃ svar ābhṛtam // (14.2) Par.?
amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ / (15.1) Par.?
yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ // (15.2) Par.?
ācāryo brahmacārī brahmacārī prajāpatiḥ / (16.1) Par.?
prajāpatir virājati virāḍ indro 'bhavad vaśī // (16.2) Par.?
brahmacaryeṇa tapasā rājā rāṣṭraṃ virakṣati / (17.1) Par.?
ācāryo brahmacaryeṇa brahmacāriṇam icchate // (17.2) Par.?
brahmacaryeṇa kanyā yuvānaṃ vindate patim / (18.1) Par.?
anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati // (18.2) Par.?
brahmacaryeṇa tapasā devā mṛtyum apāghnata / (19.1) Par.?
tapas
i.s.n.
deva
n.p.m.
mṛtyu
ac.s.m.
apahan.
3. pl., Impf.
root
indro ha brahmacaryeṇa devebhyaḥ svar ābharat // (19.2) Par.?
indra
n.s.m.
ha
indecl.
deva
d.p.m.
svar
ac.s.n.
ābhṛ.
3. sg., them. aor.
root
oṣadhayo bhūtabhavyam ahorātre vanaspatiḥ / (20.1) Par.?
saṃvatsaraḥ saha ṛtubhis te jātā brahmacāriṇaḥ // (20.2) Par.?
pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye / (21.1) Par.?
apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ // (21.2) Par.?
pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati / (22.1) Par.?
tānt sarvān brahma rakṣati brahmacāriṇy ābhṛtam // (22.2) Par.?
devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam / (23.1) Par.?
tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam // (23.2) Par.?
brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ / (24.1) Par.?
prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām // (24.2) Par.?
cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram // (25.1) Par.?
tāni kalpad brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre / (26.1) Par.?
sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate // (26.2) Par.?
Duration=0.095302104949951 secs.