Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 83.2 hitopadeśaśca pathi dharmarājasya dhīmataḥ /
MBh, 1, 2, 91.1 pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ /
MBh, 1, 2, 126.27 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam /
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 16, 36.20 yato devāstato jagmur ādityapatham āśritāḥ /
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 24, 9.5 ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye //
MBh, 1, 27, 8.2 palāśavṛntikām ekāṃ sahitān vahataḥ pathi //
MBh, 1, 38, 34.1 taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi /
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 68, 11.23 āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam /
MBh, 1, 71, 41.5 tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra /
MBh, 1, 72, 15.1 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi /
MBh, 1, 88, 15.3 eṣa no virajāḥ panthā dṛśyate devasadmanaḥ //
MBh, 1, 91, 9.2 dadarśa pathi gacchantī vasūn devān divaukasaḥ //
MBh, 1, 101, 7.2 katareṇa pathā yātā dasyavo dvijasattama /
MBh, 1, 101, 7.3 tena gacchāmahe brahman pathā śīghrataraṃ vayam //
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 131, 17.1 svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 136, 19.28 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt /
MBh, 1, 137, 18.1 vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ /
MBh, 1, 138, 2.2 ārujan dārugulmāṃśca pathastasya samīpajān /
MBh, 1, 138, 4.4 pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā //
MBh, 1, 138, 8.3 atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kvacit /
MBh, 1, 143, 2.3 hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam //
MBh, 1, 144, 4.4 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham //
MBh, 1, 146, 10.2 mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi //
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 166, 4.2 tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi //
MBh, 1, 166, 6.1 apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt /
MBh, 1, 166, 6.3 mama panthā mahārāja dharma eṣa sanātanaḥ /
MBh, 1, 166, 6.4 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye /
MBh, 1, 166, 6.5 evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ /
MBh, 1, 166, 8.1 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ /
MBh, 1, 168, 19.1 saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam /
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 206, 10.1 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ /
MBh, 1, 212, 1.466 ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya /
MBh, 1, 213, 32.1 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam /
MBh, 2, 37, 6.2 śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ //
MBh, 2, 38, 23.2 tava jātānyapatyāni sajjanācarite pathi //
MBh, 2, 50, 12.2 panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ //
MBh, 2, 70, 6.2 ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā //
MBh, 3, 12, 7.2 sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ //
MBh, 3, 13, 26.2 kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati //
MBh, 3, 17, 4.1 anīkānāṃ vibhāgena panthānaḥ ṣaṭkṛtābhavan /
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 58, 20.1 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham /
MBh, 3, 58, 22.1 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān /
MBh, 3, 58, 30.3 tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate //
MBh, 3, 58, 32.1 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama /
MBh, 3, 70, 15.2 eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 114, 6.1 samena devayānena pathā svargam upeyuṣaḥ /
MBh, 3, 114, 12.2 devayānas tasya panthāś cakṣuś caiva prakāśate //
MBh, 3, 131, 8.2 visṛjya kāyam eṣyanti panthānam apunarbhavam //
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 133, 1.2 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
MBh, 3, 133, 1.2 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
MBh, 3, 133, 1.2 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
MBh, 3, 133, 1.2 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 1.3 rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 135, 36.2 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati /
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
MBh, 3, 149, 22.1 eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te /
MBh, 3, 150, 20.2 saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau //
MBh, 3, 155, 25.3 vṛṣaparvā nivavṛte panthānam upadiśya ca //
MBh, 3, 155, 29.1 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā /
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 176, 50.2 ūruvātavinirbhagnān drumān vyāvarjitān pathi //
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 193, 22.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam /
MBh, 3, 198, 64.2 dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ //
MBh, 3, 198, 90.2 gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam /
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 266, 41.2 bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ //
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 280, 28.2 apramādaś ca kartavyaḥ putri satyavataḥ pathi //
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 281, 78.2 na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane //
MBh, 3, 281, 105.2 abhyāsagamanād bhīru panthāno viditā mama /
MBh, 3, 281, 106.1 āgatau svaḥ pathā yena phalānyavacitāni ca /
MBh, 3, 281, 106.2 yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya //
MBh, 3, 281, 107.1 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā /
MBh, 3, 281, 107.2 tasyottareṇa yaḥ panthās tena gaccha tvarasva ca /
MBh, 3, 292, 11.1 śivāste santu panthāno mā ca te paripanthinaḥ /
MBh, 4, 62, 7.2 panthānam upasaṃgamya phalguno vākyam abravīt //
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 34, 58.2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MBh, 5, 35, 20.2 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama /
MBh, 5, 35, 35.2 rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ //
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 67, 15.1 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 5, 67, 16.2 aṅga saṃjaya me śaṃsa panthānam akutobhayam /
MBh, 5, 67, 20.2 etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ //
MBh, 5, 81, 59.2 panthānam ācemur iva grasamānā ivāmbaram //
MBh, 5, 81, 60.2 brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi //
MBh, 5, 82, 11.1 yatra yatra tu vārṣṇeyo vartate pathi bhārata /
MBh, 5, 82, 12.2 samaśca panthā nirduḥkho vyapetakuśakaṇṭakaḥ //
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 82, 18.2 pathyatiṣṭhanta sahitā viṣvaksenadidṛkṣayā //
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 84, 18.2 jalāvasikto virajāḥ panthāstasyeti cānvaśāt //
MBh, 5, 87, 5.1 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā /
MBh, 5, 93, 46.2 saṃsthāpaya pathiṣvasmāṃstiṣṭha rājan svavartmani //
MBh, 5, 96, 3.1 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā /
MBh, 5, 127, 4.1 api lobhābhibhūtasya panthānam anudarśayet /
MBh, 5, 127, 26.2 avidheyā ivādāntā hayāḥ pathi kusārathim //
MBh, 5, 128, 31.2 śaknuyāṃ yadi panthānam avatārayituṃ punaḥ //
MBh, 5, 135, 22.3 ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya //
MBh, 5, 142, 5.2 mattaḥ putramadenaiva vidharme pathi vartate //
MBh, 5, 150, 16.1 samāśca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ /
MBh, 5, 158, 11.2 samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 167, 9.2 yatiṣyete paraṃ śaktyā sthitau vīragate pathi //
MBh, 5, 174, 23.2 pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ //
MBh, 5, 196, 11.1 te samena pathā yātvā yotsyamānā mahārathāḥ /
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 6, 4, 6.2 kālenotpathagantāsi śakye sati yathāpathi //
MBh, 6, 17, 9.1 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ /
MBh, 6, BhaGī 6, 38.2 apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi //
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 15, 33.2 āvavrustasya panthānaṃ kirantaḥ sāyakān bahūn //
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 42, 17.2 pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ //
MBh, 7, 45, 21.1 āvavrustasya panthānaṃ gajānīkena daṃśitāḥ /
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 74, 4.2 cakāra tatra panthānaṃ yayau yena janārdanaḥ //
MBh, 7, 89, 26.2 ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ //
MBh, 7, 161, 50.1 kecid anyatra gacchantaḥ pathi cānyair upadrutāḥ /
MBh, 8, 30, 25.1 pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani /
MBh, 8, 49, 44.2 katamena pathā yātā bhagavan bahavo janāḥ /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 4, 37.1 panthānam amarair yātaṃ śūraiścaivānivartibhiḥ /
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 23, 50.2 gadāparighapanthānaṃ rathanāgamahādrumam //
MBh, 9, 32, 9.1 so 'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ /
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 9, 60, 61.2 sadbhiścānugataḥ panthāḥ sa sarvair anugamyate //
MBh, 10, 6, 20.2 sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate //
MBh, 10, 6, 23.1 so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam /
MBh, 10, 6, 26.2 sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate //
MBh, 11, 4, 15.2 sa pramokṣāya labhate panthānaṃ manujādhipa //
MBh, 12, 8, 37.2 mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ //
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 11, 10.2 śṛṇumaste vacastāta panthāno viditāstava /
MBh, 12, 11, 13.1 karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ /
MBh, 12, 11, 17.2 saṃtyajya mūḍhā vartante tato yāntyaśrutīpatham //
MBh, 12, 12, 3.2 tasmād viddhi mahārāja devān karmapathi sthitān //
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 13, 8.2 panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā //
MBh, 12, 17, 14.1 panthānau pitṛyānaśca devayānaśca viśrutau /
MBh, 12, 18, 4.2 panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ //
MBh, 12, 19, 13.1 uttareṇa tu panthānam āryā viṣayanigrahāt /
MBh, 12, 19, 14.1 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi /
MBh, 12, 28, 39.2 pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ //
MBh, 12, 28, 50.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ //
MBh, 12, 29, 70.2 yat striyo hemasampannāḥ pathi mattāḥ sma śerate //
MBh, 12, 38, 2.2 dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm //
MBh, 12, 47, 72.1 tato giraḥ puruṣavarastavānvitā dvijeritāḥ pathi sumanāḥ sa śuśruve /
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 59, 41.2 viṣṭir nāvaścarāścaiva deśikāḥ pathi cāṣṭakam //
MBh, 12, 59, 50.2 ārodhanena bhaktasya pathaścopārjanena ca //
MBh, 12, 65, 34.2 antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ //
MBh, 12, 75, 7.2 rakṣāṃsyapāvadhīt tatra panthānaṃ cāpyavindata //
MBh, 12, 79, 41.2 yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram //
MBh, 12, 92, 53.2 ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha //
MBh, 12, 115, 17.1 adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam /
MBh, 12, 125, 11.2 muhūrtam eva rājendra samena sa pathāgamat //
MBh, 12, 130, 21.1 evaṃ sadbhir vinītena pathā gantavyam acyuta /
MBh, 12, 135, 6.2 śīghram anyatra gacchāmaḥ panthā yāvanna duṣyati //
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 140, 8.1 advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati /
MBh, 12, 163, 2.1 sāmudrakān sa vaṇijastato 'paśyat sthitān pathi /
MBh, 12, 163, 6.1 sa panthānam athāsādya samudrābhisaraṃ tadā /
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 164, 18.2 tasmin pathi mahārāja sevamāno drutaṃ yayau //
MBh, 12, 165, 29.1 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama /
MBh, 12, 165, 30.1 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana /
MBh, 12, 185, 22.2 panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ //
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 233, 6.1 dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ /
MBh, 12, 253, 10.2 abruvan gaccha panthānam āsthāyemaṃ dvijottama //
MBh, 12, 255, 28.2 tena te devayānena pathā yānti mahāmune //
MBh, 12, 255, 29.2 ubhau tau devayānena gacchato jājale pathā //
MBh, 12, 256, 1.2 sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ /
MBh, 12, 260, 14.1 devayānā hi panthānaścatvāraḥ śāśvatā matāḥ /
MBh, 12, 261, 36.3 tau panthānāvubhau vyaktau bhagavaṃstad bravīhi me //
MBh, 12, 262, 4.3 dhanānām eṣa vai panthāstīrtheṣu pratipādanam //
MBh, 12, 262, 38.1 panthāno brahmaṇastvete etaiḥ prāpnoti yat param /
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 266, 4.2 ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu //
MBh, 12, 287, 25.2 jātyandha iva panthānam āvṛtātmā na budhyate //
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 289, 52.2 panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā //
MBh, 12, 292, 20.1 cāturāśramyapanthānam āśrayatyāśramān api /
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
MBh, 12, 307, 9.2 pathi saṃgatam evedaṃ dārair anyaiśca bandhubhiḥ /
MBh, 12, 309, 11.2 dharmyaṃ panthānam ārūḍhāstān upāssva ca pṛccha ca //
MBh, 12, 309, 77.1 na dehabhede maraṇaṃ vijānatāṃ na ca praṇāśaḥ svanupālite pathi /
MBh, 12, 309, 78.1 prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi /
MBh, 12, 312, 8.1 uktaśca mānuṣeṇa tvaṃ pathā gacchetyavismitaḥ /
MBh, 12, 312, 9.1 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā /
MBh, 12, 315, 30.2 dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ //
MBh, 12, 327, 63.1 ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ /
MBh, 12, 327, 67.3 so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ //
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 328, 17.2 tadādeśitapanthānau sṛṣṭisaṃhārakārakau /
MBh, 12, 335, 35.1 vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita /
MBh, 12, 335, 71.2 pāñcālena kramaḥ prāpto rāmeṇa pathi deśite //
MBh, 12, 347, 11.2 satpathaṃ katham utsṛjya yāsyāmi viṣame pathi //
MBh, 12, 352, 1.3 anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ //
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 13, 17, 157.1 jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ /
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 27, 90.2 viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ //
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 48, 44.1 āryarūpasamācāraṃ carantaṃ kṛtake pathi /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 53, 36.2 brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi //
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 13, 98, 12.2 yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ //
MBh, 13, 107, 41.2 ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ //
MBh, 13, 107, 50.1 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca /
MBh, 13, 113, 20.2 satāṃ panthānam āśritya sarvapāpāt pramucyate //
MBh, 13, 113, 21.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 121, 16.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 122, 16.1 tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate /
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 13, 144, 30.1 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi /
MBh, 13, 148, 12.2 brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te //
MBh, 14, 6, 10.3 pratyāgacchacca saṃvigno dadarśa pathi nāradam //
MBh, 14, 7, 3.2 nāradena bhavānmahyam ākhyāto hyaṭatā pathi /
MBh, 14, 33, 5.1 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ /
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 35, 29.1 gadatastaṃ mamādyeha panthānaṃ durvidaṃ param /
MBh, 14, 35, 34.1 ityete devayānā vaḥ panthānaḥ parikīrtitāḥ /
MBh, 14, 57, 26.2 nāgalokasya panthānaṃ kartukāmasya niścayāt //
MBh, 14, 57, 32.2 nāgalokasya panthānam akarojjanamejaya //
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
MBh, 15, 29, 24.2 kriyantāṃ pathi cāpyadya veśmāni vividhāni ca //
MBh, 15, 42, 11.2 devayānā hi panthānaḥ śrutāste yajñasaṃstare //
MBh, 18, 2, 16.2 panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ //