Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
Atharvaveda (Paippalāda)
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 4, 12, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam //
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 3.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
AVŚ, 6, 75, 2.1 paramāṃ taṃ parāvatam indro nudatu vṛtrahā /
AVŚ, 8, 1, 8.1 mā gatānām ā dīdhīthā ye nayanti parāvatam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
Jaiminīyabrāhmaṇa
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 11, 4.0 parāvataṃ vā eṣa gato yo niruddhaḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
Taittirīyasaṃhitā
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
Ṛgveda
ṚV, 1, 116, 9.1 parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram /
ṚV, 3, 40, 9.1 yad antarā parāvatam arvāvataṃ ca hūyase /
ṚV, 10, 95, 14.1 sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u /
ṚV, 10, 145, 4.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
Ṛgvedakhilāni
ṚVKh, 4, 5, 13.1 ye no śivāsaḥ panthānaḥ parāyānti parāvatam /