Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for battle fury

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan / (1.1) Par.?
tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ // (1.2) Par.?
agnir iva manyo tarasā sahasva senānīr naḥ sahure hūta edhi / (2.1) Par.?
jitvāya śatrūn vi bhajāsi veda ojo mimāno vi mṛdho nudasva // (2.2) Par.?
sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn / (3.1) Par.?
ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam // (3.2) Par.?
eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi / (4.1) Par.?
akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe // (4.2) Par.?
vijeṣakṛd indra ivānavabravo asmākaṃ manyo adhipā bhaveha / (5.1) Par.?
priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha // (5.2) Par.?
ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram / (6.1) Par.?
kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji // (6.2) Par.?
saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattaṃ varuṇaś ca manyo / (7.1) Par.?
bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam // (7.2) Par.?
Duration=0.04000997543335 secs.