Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Dhanurveda
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 7.1 tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam /
Avadānaśataka
AvŚat, 10, 4.14 upaśāntaḥ sukhaṃ śete hitvā jayaparājayam //
Carakasaṃhitā
Ca, Vim., 8, 65.1 atha nigrahasthānaṃ nigrahasthānaṃ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṃ pariṣadi vijñānavatyāṃ yadvā ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ /
Ca, Indr., 5, 33.2 hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau //
Mahābhārata
MBh, 1, 128, 16.2 kṣātreṇa ca balenāsya nāpaśyat sa parājayam //
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 2, 5, 48.1 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam /
MBh, 2, 15, 9.3 kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye //
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 3, 31, 17.1 rājan parītayā buddhyā viṣame 'kṣaparājaye /
MBh, 3, 237, 4.1 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca /
MBh, 3, 257, 7.3 parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān //
MBh, 4, 19, 4.2 parājaye ca hetuḥ sa iti ca pratipālaye //
MBh, 4, 63, 18.2 parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram //
MBh, 5, 18, 20.3 sarvatra jayam āpnoti na kadācit parājayam //
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 25, 12.2 so 'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit //
MBh, 5, 47, 89.2 idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ //
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 54, 12.1 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ /
MBh, 5, 54, 53.3 abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ //
MBh, 5, 54, 62.2 nyūnāḥ pareṣāṃ saptaiva kasmānme syāt parājayaḥ //
MBh, 5, 70, 49.2 balaṃ tu nītimātrāya haṭhe jayaparājayau //
MBh, 5, 70, 52.1 jayaścaivobhayor dṛṣṭa ubhayośca parājayaḥ /
MBh, 5, 70, 53.2 hatasya ca hṛṣīkeśa samau jayaparājayau //
MBh, 5, 70, 54.1 parājayaśca maraṇānmanye naiva viśiṣyate /
MBh, 5, 70, 59.2 sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau //
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 104, 7.2 yathā nirbandhataḥ prāpto gālavena parājayaḥ //
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 141, 6.1 parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire /
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 5, 188, 10.1 pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ /
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 46, 3.1 śucā paramayā yuktaścintayānaḥ parājayam /
MBh, 6, 91, 2.2 ghaṭotkacasya vijayam ātmanaśca parājayam //
MBh, 6, 115, 63.2 tava prasādād vijayaḥ krodhāt tava parājayaḥ /
MBh, 7, 9, 71.2 hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ //
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 27, 18.2 matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye //
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 61, 43.2 saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 90, 4.3 dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ //
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 123, 9.1 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau /
MBh, 7, 124, 8.1 na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 166, 20.1 yuddheṣvapi pravṛttānāṃ dhruvau jayaparājayau /
MBh, 7, 171, 29.1 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ /
MBh, 8, 5, 4.2 parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ //
MBh, 8, 5, 25.1 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam /
MBh, 8, 45, 49.1 jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau /
MBh, 8, 62, 14.3 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye //
MBh, 8, 63, 26.2 tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau //
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 9, 4, 47.1 parājayam aśocantaḥ kṛtacittāśca vikrame /
MBh, 10, 10, 12.2 jayo 'yam ajayākāro jayastasmāt parājayaḥ //
MBh, 12, 82, 11.2 ekasya jayam āśaṃse dvitīyasyāparājayam //
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 18.1 ātmanyeva hi saṃdṛśyāvubhau jayaparājayau /
MBh, 12, 107, 27.2 eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau //
MBh, 12, 284, 9.1 tato mānena sampanno rakṣann ātmaparājayam /
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
Manusmṛti
ManuS, 7, 199.2 parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet //
Rāmāyaṇa
Rām, Ār, 22, 23.1 na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
Rām, Ār, 23, 8.1 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam /
Rām, Su, 35, 55.2 avyavasthau hi dṛśyete yuddhe jayaparājayau //
Rām, Su, 45, 11.1 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam /
Rām, Yu, 18, 20.2 parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ /
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 48, 67.1 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam /
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Rām, Utt, 76, 12.2 katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ //
Saundarānanda
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
Amarakośa
AKośa, 2, 578.1 apakramo 'payānaṃ ca raṇe bhaṃgaḥ parājayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 53.2 hiraṇyalohayor lābhaḥ kalir bandhaparājayau //
AHS, Utt., 35, 28.2 yathāsau nābhijānāti raṇe kṛṣṇaparājayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 63.1 vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Kāmasūtra
KāSū, 1, 2, 28.1 kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati //
Kātyāyanasmṛti
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 200.2 dvitīye 'hani durbuddher vidyāt tasya parājayam //
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
KātySmṛ, 1, 939.2 daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt //
Liṅgapurāṇa
LiPur, 1, 98, 82.2 yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ //
Matsyapurāṇa
MPur, 150, 209.1 parājayaṃ mahendrasya sarvalokakṣayāvaham /
MPur, 175, 67.2 yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 5.2 sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye //
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 2, 17, 3.2 jayaṃ tasyāparasyāhuḥ kitavasya parājayam //
Nāṭyaśāstra
NāṭŚ, 3, 14.1 nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 4.0 āraṇyakarṣimanaḥpradoṣācca vemacitraparājayaḥ //
Viṣṇupurāṇa
ViPur, 4, 11, 12.2 arātibhyo 'parājayam akhilajagatprakhyātapuruṣāc ca mṛtyum ity etān varān abhilaṣitavāṃllebhe ca //
Viṣṇusmṛti
ViSmṛ, 8, 38.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
Yājñavalkyasmṛti
YāSmṛ, 2, 79.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
Bhāratamañjarī
BhāMañj, 5, 123.2 mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ //
BhāMañj, 13, 899.1 avaśyameva śūrāṇāṃ sthitau jayaparājayau /
Garuḍapurāṇa
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
Dhanurveda
DhanV, 1, 193.1 lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /