Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 8.1 tannvevānavakᄆptam /
ŚBM, 1, 1, 3, 3.2 vyāno hi tṛtīyo dve nveva bhavatas tābhyāmetāḥ prokṣaṇīrutpūya tābhiḥ prokṣati tadyadetābhyāmutpunāti //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 29.1 so nvāha /
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 2, 1, 4, 2.1 tan nv evānavakᄆptaṃ yo manuṣyeṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 25.7 etan nv ekam //
ŚBM, 2, 2, 1, 21.6 etan nv ekam ayanam //
ŚBM, 2, 2, 2, 1.2 yan nv eva rājānam abhiṣuṇvanti tat taṃ ghnanti /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 3, 6.5 etan nu tad yasmād ādadhīta //
ŚBM, 2, 2, 4, 1.2 sa aikṣata kathaṃ nu prajāyeyeti /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 7, 1, 19.2 anagnatāyai nveva parivyayati tasmādatreva parivyayatyatreva hīdaṃ vāso bhavaty annādyam evāsminn etaddadhāty atreva hīdamannam pratitiṣṭhati tasmādatreva parivyayati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 18.2 sthavimopayaḍbhyo madhyaṃ juhvāṃ dvedhā kṛtvāvadyaty aṇima tryaṅgeṣv athaikacarāyai śroṇer etāvan nu juhvāmavadyati //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 5, 3, 1.2 taṃ nu sakṛd indram bhūtāny atyaricyanta /
ŚBM, 4, 5, 3, 2.1 indro ha vā īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 9, 13.1 kiṃ nu tatrādhvaryor yad udgātā ca hotā ca chandāṃsi vyūhataḥ /
ŚBM, 4, 5, 10, 6.5 iti nu somāpahṛtānām //
ŚBM, 4, 5, 10, 7.8 iti nu kalaśadirām //
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 6, 6.5 etena nv eva bhūyiṣṭhā ivopacaranti //
ŚBM, 4, 6, 7, 15.1 te devā akāmayanta kathaṃ nv iyaṃ vidyetare vidye pratisyāt /
ŚBM, 4, 6, 8, 2.4 iti nu purastādvadanam //
ŚBM, 4, 6, 8, 7.5 etan nv ekam ayanam //
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 7.1 vājasya nu /
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 2, 3, 10.4 iti nu vedivimānam //
ŚBM, 10, 2, 3, 11.6 iti nv aṣṭānavateḥ puruṣāṇām mātrā sādhimānānām //
ŚBM, 10, 2, 4, 8.9 iti nu vidhānām //
ŚBM, 10, 3, 4, 1.3 sa hovācāyaṃ nv eva me vaiśvāvasavyo hoteti /
ŚBM, 10, 4, 2, 3.1 sa hekṣāṃcakre kathaṃ nv aham imāni sarvāṇi bhūtāni punar ātmann āvapeya punar ātman dadhīya /
ŚBM, 10, 4, 2, 3.2 kathaṃ nv aham evaiṣāṃ sarveṣām bhūtānām punar ātmā syām iti //
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 5, 1, 1.2 vācā hi cīyata ṛcā yajuṣā sāmneti nu daivyā /
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 2, 4.4 annaṃ hi prāṇa ādadhatīti nv agneḥ //
ŚBM, 10, 6, 2, 7.4 annaṃ hi prāṇāya kam iti nv evārkasya //
ŚBM, 10, 6, 2, 10.4 annena hi prāṇa uttiṣṭhatīti nv evokthasya /
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 8, 4, 10.2 eṣā nv ādiṣṭā dakṣiṇā /
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /