Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Ayurvedarasāyana
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 1, 2.0 vāyavyaṃ śaṃsati tena vāyavya ukthavān //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
Taittirīyasaṃhitā
TS, 1, 8, 7, 4.1 vāyavyam payaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
Mahābhārata
MBh, 1, 165, 40.10 āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca /
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 3, 163, 29.2 tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha //
MBh, 4, 53, 48.1 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ /
MBh, 4, 56, 14.2 astram āgneyam agneśca vāyavyaṃ mātariśvanaḥ /
MBh, 4, 59, 21.2 kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca /
MBh, 5, 181, 11.1 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān /
MBh, 6, 98, 18.2 mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe //
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
Rāmāyaṇa
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 55, 10.1 vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā /
Rām, Yu, 38, 16.1 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca /
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Kūrmapurāṇa
KūPur, 1, 21, 55.2 prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca //
Matsyapurāṇa
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 162, 22.1 vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 9.1, 1.0 vāyavyaṃ lakṣayati vāyavyam iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 58.2 vāruṇenaiva vāyavyaṃ tālamegho vyasarjayat //