Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
AB, 4, 11, 20.0 tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 15, 7.0 ubhau hi tau jigyatuḥ //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 5.0 ubhayaṃ śṛṇavac ca na iti sāmapragātha ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //