Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athottaram // (1) Par.?
atha
indecl.
∞ uttara.
n.s.n.
root
upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham // (2) Par.?
ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati // (3) Par.?
ud
indecl.
u
indecl.
tya
n.s.m.
deva
n.s.m.
savitṛ
n.s.m.
hiraṇya
i.s.f.
∞ iti
indecl.
anūtthā.
3. sg., Pre. ind.
root
pre
3. sg., Pre. imp.
iti
indecl.
anupre.
3. sg., Pre. ind.
root
gandharva
n.s.m.
itthā
indecl.
pada
ac.s.n.
idam
g.s.m.
rakṣ
3. sg., Pre. ind.
∞ iti
indecl.
khara
ac.s.m.
avekṣ.
3. sg., Pre. ind.
root
nāka
l.s.m.
suparṇa
ac.s.m.
upa
indecl.
yat
indecl.
pat.
Pre. ind., ac.s.m.
iti
indecl.
upaviś.
3. sg., Pre. ind.
root
tap
PPP, n.s.m.
tvad
ac.d.a.
gharma
n.s.m.
nakṣ
3. sg., Pre. ind.
sva
comp.
∞ hotṛ
n.s.m.
∞ ubh
n.d.m.

2. du., Pre. imp.
aśvin
v.d.m.
∞ iti
indecl.
yaj.
3. sg., Pre. ind.
root
agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam // (4) Par.?
agni
v.s.m.

2. sg., Pre. imp.
∞ iti
indecl.
anuvaṣaṭkṛ
3. sg., Pre. ind.
root
∞ bhājana.
ac.s.n.
yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam // (5) Par.?
yad
n.s.n.
usriyā
l.p.f.
āhu
PPP, n.s.n.
ghṛta
n.s.n.
payas,
n.s.n.
idam
g.s.n.

2. du., Pre. imp.
aśvin
v.d.m.
∞ iti
indecl.
yaj.
3. sg., Pre. ind.
root
agni
v.s.m.

2. sg., Pre. imp.
∞ iti
indecl.
anuvaṣaṭkṛ
3. sg., Pre. ind.
root
∞ bhājana.
ac.s.n.
trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai // (6) Par.?
tri
g.p.n.
ha
indecl.
vai
indecl.
havis
g.p.n.
na
indecl.
samavado
3. pl., Pre. ind.
root
soma
g.s.m.
gharma
g.s.m.
vājina
g.s.n.
∞ iti.
indecl.
tad
n.s.m.
yat
indecl.
anuvaṣaṭkṛ
3. sg., Pre. ind.
agni
g.s.m.
eva
indecl.
anantariti.
d.s.f.
root
viśvā āśā dakṣiṇasād iti brahmā japati // (7) Par.?
viśva
ac.p.f.
āśā
ac.p.f.
iti
indecl.
brahman
n.s.m.
jap.
3. sg., Pre. ind.
root
svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham // (8) Par.?
pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate // (9) Par.?
pāvaka
comp.
∞ śoci
v.s.m.
tvad
g.s.a.
hi
indecl.
kṣaya
ac.s.m.
pari
indecl.
∞ iti
indecl.
bhakṣa
ac.s.m.
ākāṅkṣ.
3. sg., Pre. ind.
root
hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati // (10) Par.?
śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha // (11) Par.?
havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti // (12) Par.?
havis
n.s.n.
root
haviṣmat
v.s.m.
mahi
n.s.n.
sadman
n.s.n.
daivya.
n.s.n.
iti
indecl.
yad
ac.s.n.
ahar
ac.s.n.
utsāday
Fut., n.p.m.
bhū.
3. pl., Pre. ind.
sūyavasād bhagavatī hi bhūyā ity uttamayā paridadhāti // (13) Par.?
su
indecl.
∞ yavasa
ab.s.m.
bhagavat
n.s.f.
hi
indecl.
bhū.
2. sg., Prec.
iti
indecl.
uttama
i.s.f.
paridhā.
3. sg., Pre. ind.
root
tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati // (14) Par.?
tad
n.s.n.
etad
n.s.n.
deva
comp.
∞ mithuna
n.s.n.
root
yad
n.s.n.
gharma.
n.s.m.
tad
n.s.m.
yad
n.s.m.
gharma
n.s.m.
tad
n.s.n.
∞ śiśna.
n.s.n.
root
yad
n.d.m.
śapha
n.d.m.
tad
n.d.m.
śapha.
n.d.m.
root
yad
n.s.f.
∞ upayamanī
n.s.f.
tad
n.d.n.
śroṇikapāla.
n.d.n.
root
yad
n.s.n.
payas
n.s.n.
tad
n.s.n.
retas.
n.s.n.
root
tad
n.s.n.
idam
n.s.n.
agni
l.s.m.
deva
comp.
∞ yoni
l.s.f.
prajanana
l.s.n.
retas
n.s.n.
sic.
3. sg., Ind. pass.
root
agni
n.s.m.
vai
indecl.
deva
comp.
∞ yoni.
n.s.f.
root
tad
n.s.m.
agni
ab.s.m.
deva
comp.
∞ yoni
ab.s.f.
āhuti
ab.p.f.
sambhū.
3. sg., Pre. ind.
root
ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate // (15) Par.?
ṛc
comp.
∞ maya
n.s.m.
yajus
comp.
∞ maya
n.s.m.
sāman
comp.
∞ maya
n.s.m.
veda
comp.
∞ maya
n.s.m.
brahman
comp.
∞ maya
n.s.m.
amṛta
comp.
∞ maya
n.s.m.
sambhū,
Abs., indecl.
devatā
ac.p.f.
apī,
3. sg., Pre. ind.
root
yad
n.s.m.
evam
indecl.
vid,
3. sg., Perf.
yad
n.s.m.
ca
indecl.
∞ evam
indecl.
vid
Perf., n.s.m.
∞ etad
i.s.m.
yajña
comp.
∞ kratu
i.s.m.
yaj.
3. sg., Pre. ind.
Duration=0.05164098739624 secs.