Occurrences

Kauśikasūtra
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 5, 6, 3.0 yānaṃ saṃprokṣya vimocayati //
KauśS, 10, 3, 15.0 ud va ūrmir iti yānaṃ samprokṣya vimocayati //
Avadānaśataka
AvŚat, 3, 6.12 kasya paripakvāni vimocayeyam /
AvŚat, 6, 4.25 kasya paripakvāni vimocayeyam /
AvŚat, 13, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 14, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 15, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 17, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 18, 2.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 23, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
Aṣṭasāhasrikā
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
Mahābhārata
MBh, 1, 165, 40.6 viśvāmitraprayuktāṃstān vaiṇavena vyamocayat /
MBh, 9, 40, 22.2 dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat //
MBh, 9, 42, 12.2 vimocayāmahe sarve śāpād etāṃ sarasvatīm //
MBh, 13, 53, 50.2 vimocya caitau vidhivat tato vākyam uvāca ha //
Manusmṛti
ManuS, 11, 113.2 patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet //
Rāmāyaṇa
Rām, Su, 56, 133.2 vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ //
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Bodhicaryāvatāra
BoCA, 4, 41.2 pratijñāya mahātmāpi na kleśebhyo vimocitaḥ //
Divyāvadāna
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Kūrmapurāṇa
KūPur, 2, 31, 38.2 vimocayati lokānāṃ nāyako dṛśyate kila //
Suśrutasaṃhitā
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Sāṃkhyakārikā
SāṃKār, 1, 63.2 saiva ca puruṣārtham prati vimocayatyekarūpeṇa //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 63.2, 1.5 saiva prakṛtiḥ puruṣasyārthaḥ puruṣārthaḥ kartavya iti vimocayatyātmānam ekarūpeṇa jñānena /
Yājñavalkyasmṛti
YāSmṛ, 2, 101.2 tat satyaṃ vada kalyāṇi saṃśayān māṃ vimocaya //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 23.2 vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt //
Kṛṣiparāśara
KṛṣiPar, 1, 193.2 nairujyārthaṃ hi dhānyānāṃ jalaṃ bhādre vimocayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
Rasaratnasamuccaya
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
Rasaratnākara
RRĀ, V.kh., 20, 132.1 tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /
Rasārṇava
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
Tantrāloka
TĀ, 1, 238.1 jñānātmā seti cejjñānaṃ yatrasthaṃ taṃ vimocayet /
Āryāsaptaśatī
Āsapt, 2, 306.1 na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit /
Āsapt, 2, 603.1 spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati /
Śukasaptati
Śusa, 19, 1.3 yathā santikayā bhartā svacchandā ca vimocitā //
Haribhaktivilāsa
HBhVil, 5, 245.4 satatābhyāsayogena dehabandhād vimocayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 42.2 gaccha gaccha mahābhāge martyānpāpādvimocaya //
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 60, 28.1 namāmi te sarvavare sukhaprade vimocayāsmānaghapāśabaddhān //