Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sukiṃśukaṃ rukmaprastaraṇam iti yānam ārohayati // (1) Par.?
emaṃ panthāṃ brahmāparam ity agrato brahmā prapadyate // (2) Par.?
mā vidann anṛkṣarā adhvānam ity uktam // (3) Par.?
yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati // (4) Par.?
sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati // (5) Par.?
sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam // (6) Par.?
ya ṛte cid abhiśriṣa iti yānaṃ samprokṣya viniṣkārayati // (7) Par.?
sā mandasāneti tīrthe logaṃ pravidhyati // (8) Par.?
idaṃ su ma iti mahāvṛkṣeṣu japati // (9) Par.?
sumaṅgalīr iti vadhvīkṣīḥ prati japati // (10) Par.?
yā oṣadhaya iti mantrokteṣu // (11) Par.?
ye pitara iti śmaśāneṣu // (12) Par.?
pra budhyasveti suptāṃ prabodhayet // (13) Par.?
saṃkāśayāmīti gṛhasaṃkāśe japati // (14) Par.?
ud va ūrmir iti yānaṃ samprokṣya vimocayati // (15) Par.?
uttiṣṭheta iti patnī śālāṃ samprokṣati // (16) Par.?
syonam iti dakṣiṇato valīkānāṃ śakṛtpiṇḍe 'śmānaṃ nidadhāti // (17) Par.?
tasyopari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi // (18) Par.?
tam ā tiṣṭhety āsthāpya // (19) Par.?
sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati // (20) Par.?
suhṛtpūrṇakaṃsena pratipādayati // (21) Par.?
aghoracakṣur ity agniṃ triḥ pariṇayati // (22) Par.?
yadā gārhapatyaṃ sūryāyai devebhya iti mantroktebhyo namaskurvatīm anumantrayate // (23) Par.?
Duration=0.041168928146362 secs.