Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 131.1 abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 64.2 sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ //
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 6, 5.2 yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe //
KSS, 1, 6, 9.1 vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
KSS, 1, 6, 19.2 śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe //
KSS, 1, 6, 97.1 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
KSS, 1, 7, 31.1 rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
KSS, 2, 2, 17.2 tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā //
KSS, 2, 2, 28.2 ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn //
KSS, 2, 2, 57.1 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
KSS, 2, 2, 66.1 pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe /
KSS, 2, 2, 68.2 pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm //
KSS, 2, 2, 69.1 āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
KSS, 2, 2, 81.2 kimanyena vareṇādya jīvatveṣa sakhā mama //
KSS, 2, 2, 84.1 tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
KSS, 2, 2, 87.2 yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha //
KSS, 2, 2, 92.1 jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
KSS, 2, 2, 99.1 tenāsau sakhibhiḥ sārdham agṛhītāṅgulīyakaḥ /
KSS, 2, 2, 116.2 sarvān prahārābhihatān sahabhāvanikān sakhīn //
KSS, 2, 2, 126.2 mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati //
KSS, 2, 2, 155.1 tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
KSS, 2, 5, 11.1 pulindakasya sakhyuste pārśvamagre ca yāmyaham /
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 2, 6, 36.2 tathā ca śṛṇvimāṃ bālavinaṣṭakakathāṃ sakhe //
KSS, 2, 6, 85.1 tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
KSS, 3, 4, 348.1 siddhakṣetre prayātavyamudayādrau mayā sakhe /
KSS, 3, 6, 149.2 uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha //
KSS, 4, 2, 33.1 adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
KSS, 4, 2, 110.1 pūjāvasāne copetya sa sakhā śabaro mama /
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //
KSS, 4, 2, 214.2 svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe //
KSS, 5, 1, 14.2 tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe //
KSS, 5, 1, 106.1 tāvacca sa dvitīyo 'sya sakhā cāramukhena tam /
KSS, 5, 2, 144.2 kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe //
KSS, 5, 3, 40.2 candraprabheti caitasyām āste vidyādharī sakhe //
KSS, 6, 1, 189.2 tatra saṃmilitaścaiṣa dvitīyo brāhmaṇaḥ sakhā //